खण्डक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डकः, पुं, (खण्डेन निर्वृत्तः इति संज्ञायां कः ।) निर्नखः । इति शब्दचन्द्रिका ॥ सिताखण्डः । इति राजनिर्घण्टः ॥ (खण्डयतीति । खडि + ण्वुल् । छेदकारी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डक¦ पु॰ खण्डेन निर्वृत्तादि खण्ड + ऋष्या॰ क। खण्ड-निर्मिते सिताखण्डे शर्कराभेदे राजनि॰। खण्ड-यति खडि--ण्वुल्।

२ छेदके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डक¦ m. (-कः)
1. Pared or clipped finger nails.
2. A part, a piece. E. खण्ड् to tear, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डक [khaṇḍaka], a. [खण़्ड्-ण्वुल्] Destroying, tearing, breaking to pieces, removing, &c. -कः, -कम् A fragment, part or piece; वृत्तः पार्श्वचरैरात्तकाष्ठखण्डकलाञ्छनैः Ks.24.121.

A term in an equation.

कः Candied sugar.

One who has no nails. -Comp. -आलु n. sweet potato.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खण्डक mfn. ifc. breaking to pieces , destroying , removing , rendering ineffectual W.

खण्डक m. ( g. ऋश्या-दि)a fragment , part , piece Su1ryas. Katha1s. xxiv , 121

खण्डक m. treacle or molasses , candied sugar Hariv. 8445 ( v.l. )

खण्डक m. one who has no nails (" pared or clipped finger nails " W. ) L.

खण्डक m. a kind of dance or tune (?) Vikr.

खण्डक m. for स्कन्धक(N. of a metre)See.

खण्डक m. a piece DivyA7v. ii

खण्डक m. a section of a work

खण्डक m. a kind of air or tune W.

खण्डक n. (= खण्ड)a term in an equation Gan2it.

"https://sa.wiktionary.org/w/index.php?title=खण्डक&oldid=498335" इत्यस्माद् प्रतिप्राप्तम्