technology

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : तन्त्रज्ञानम् । तन्त्रशास्त्रम् । (१) विज्ञानस्य तन्त्रज्ञानस्य च लौकिकप्रयोजनेषु विनियोग: । (२) विज्ञानतन्त्रज्ञानाभ्यां निर्मिता: कारुजा: । (1) The application of scientific and engineering knowledge for practical purposes. (2) The products developed from such knowledge

"https://sa.wiktionary.org/w/index.php?title=technology&oldid=483469" इत्यस्माद् प्रतिप्राप्तम्