द्वार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारम्, क्ली, (द्वरति निर्गच्छति गृहाभ्यन्तरादने- नेति । द्वृ + घञ् ।) निर्गमनम् । अभ्युपायः । इति मेदिनी । रे, ४८ ॥ आद्यस्य पर्य्यायः । द्वाः २ प्रतीहारः ३ । इत्यमरः । २ । ३ । १६ ॥ वारकम् ४ । इति शब्दरत्नावली ॥ “गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च । न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिकं शुभम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार नपुं।

द्वारम्

समानार्थक:द्वा,द्वार,प्रतीहार,निर्यूह

2।2।16।1।2

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका। तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्.।

 : गुप्तद्वारम्, पार्श्वद्वारम्, नगरद्वारम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार¦ न॰ द्वृ--णिच् अच्।

१ गृहनिर्गमस्थाने। गृहभेदेद्वारभेदास्तत्फलभेदाश्च गृहशब्दे

२६

३७ पृ॰ उक्ताः
“मनोनवद्वारनिषिद्धवृत्ति” कुमा॰
“उटजद्वाररोधिभिः” रघुः।

३ मुखे च
“भुजङ्गपिहितद्वारं पातालमधितिष्ठति” रघुः।

४ शेषे अङ्गे च
“सान्तःकरणा बुद्धिः सर्वं विष-यमवगाहते यस्मात्। तस्मात् त्रिविधं करणं द्वारिद्वाराणि शेषाणि” सां॰ का॰
“द्वारि प्रधानं, शेषाणि कर-णानि बाह्येन्द्रियाणि तैरुपनीतं सर्वं विषयं समनोह-ङ्कारा बुद्धिर्यस्मादवगाहतेऽध्यवस्यति तस्माद् बाह्येन्द्रि-याणि द्वाराणि द्वारवती च सान्तःकरणा बुद्धिरिति” त॰ कौ॰।
“तद् (व्याकरणम्) द्वारमपवर्गस्य वाङ्म-लानां चिकित्सितम्” हरिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार¦ n. (-रं)
1. A door, a gate, or rather the door or gateway, a passage, an entrance.
2. A way, a means, a medium or vehicle. E. द्वृ to cover, affix अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार [dvāra] रि [ri] का [kā], (रि) का N. of the capital of Kṛiṣṇa on the western point of Gujarath (for a description of Dvārakā, see Śi.3.33-63). -Comp. -ईशः, -नाथः, -पतिः epithets of Kṛiṣṇa.

द्वारम् [dvāram], [द्वृ-णिच्-अच् Tv.]

A door, gateway, gate.

A passage, entrance, ingress, opening; अथवा कृतवाग्- द्वारे वंशे$स्मिन् R.1.4;11.8.

An aperture of the human body (they are nine); see खम् and Ku.3.5; Bg.8.12; and Ms.6.48 also; द्वारि द्वाराणि शेषाणि Sāṅ. K.35.

Way, medium, means (द्वारेण 'through', 'by means of'; Pt.1.). -री A door. -Comp. -अधिपः a porter, door-keeper. -अररिः the leaf of a door; Rāj. T. -कण्टकः the bolt of a door. -कपाटः, -टम् the leaf or panel of a door. -कोष्टकः the gate-chamber. -गोपः, -नायकः, -पः, -पालः, पालकः a door-keeper, porter, warder. (-पः) N. of Viṣṇu. -दर्शिन् m., -नायकः a doorkeeper. -दारुः teak-wood.

पक्षः, पट्टः the panel of a door.

the curtain of a door. -पिण्डी the threshold of a door. -पिधानः the bolt of a door, closure, end; द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् M.2.11. -फलकम् see द्वारकपाट. -बलिभुज् m.

a crow.

a sparrow.-बाहुः a door-post, jamb. -यन्त्रम् a lock, bolt. -वंशः the cross-beam of a door. -वृत्तम् black-pepper. -शाखा, -स्तम्भः the leaf of a door. -स्थः a door-keeper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वार n. door , gate , passage , entrance S3Br. A1s3vGr2. Mn. MBh. etc.

द्वार n. opening , aperture ( esp. of the human body See. नव-) Up. Sus3r. etc.

द्वार n. a way , means , medium( instr. रेणifc. by means of. with regard or according to) MBh. Ka1v. Pan5c. etc. (the माहेश्वरs hold that there are 6 द्वारs or means of obtaining religious ecstasy Sarvad. )

द्वार m. N. of a गन्धर्वR.

"https://sa.wiktionary.org/w/index.php?title=द्वार&oldid=500425" इत्यस्माद् प्रतिप्राप्तम्