पल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल, क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, पालयति । ह्रस्ववतै- वेष्टसिद्धे दीर्घिणोऽपि पाठः कानुबन्धाना- मिदनुबन्धवत् ञेरनित्यतां बोधयति । तेन पालति पलति इत्यपि सिद्धम् । इति दुर्गादासः ॥

पल, ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ज, पालः पलः । इति दुर्गादासः ॥

पलम्, क्ली, (पलतीति । पल + अच् ।) आमिषम् । कर्षचतुष्टयम् । इत्यमरः । ३ । ३ । २०१ ॥ २ । ९ । ८६ ॥ तत्तु शास्त्रे तोलकचतुष्टयम् । वैद्यके अष्ट- तोलकम् । लौकिके साष्टरक्तिद्विमाषकतोलक- त्रितयम् । तत्पर्य्यायः । मुष्टिः २ प्रकुञ्चः ३ चतुर्थिका ४ विल्वम् ५ षोडशिकाम्रम् ६ । इति वैद्यकपरिभाषा ॥ यथा, तिथ्यादितत्त्वे । “पलन्तु लौकिकैर्मानैः साष्टरक्तिद्बिमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥” विघटिका । इति राजनिर्घण्टः ॥ सा तु घटिकाषष्टिभागैकभागः । षष्टिविपलश्च । पल- दण्डयोः प्रमाणन्तु । “दशगुर्व्वक्षरोच्चारकालः प्राणः षडात्मकैः । तैः पलं स्यात्तु तत्षष्ट्या दण्ड इत्यभिधीयते ॥” तेन च । “मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या- त्तस्माद्धान्ते हर्म्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥” अस्यैकपाठात् पलं षष्ठिपाठाद्दण्डः । इति ज्योतिस्तत्त्वम् ॥

पलः, पुं, (पलतीति । पल् + अच् ।) पलालः । इति हेमचन्द्रः । ४ । २४८ ॥ (यथा, महा- भारते । ३ । २३३ । ११ । “चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल नपुं।

कर्षचतुष्टयम्

समानार्थक:पल,निष्क

2।9।86।1।3

ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्. सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले॥

पदार्थ-विभागः : , गुणः, परिमाणः

पल नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

3।3।202।2।2

छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल¦ गतौ भ्वा॰ पर सक॰ सेट्। प{??}ति अपालीत् पपालपेलतुः। जित् ज्वला॰ पलः पाल। [Page4271-a+ 38]

पल¦ रक्षणे चुरा॰ उभ॰ सक॰ सेट्। पालयति ते अपीपलत्-

पल¦ न॰ पल--अच्।

१ मांसे न॰ अमरः
“दशगुर्वक्षरोच्चारकालःप्राणः षडात्मकैः। तैः पलं स्यात्तु तत्षष्ट्या दण्डइत्यभिधीयते” ज्योति॰ उक्ते

२ कालभेदे
“पलं तुलौकिकैर्मानैः साष्टरत्तिद्विमाषकम्। तोलकात्रतयं ज्ञेयंज्यातिर्ज्ञैः स्मृतिसम्मतम्” ति॰ त॰ उक्ते

३ मानभेदे
“पलंकर्षचतुष्टयम्” उक्ते

४ कर्षचतुष्टये

५ पलाल तुच्छधाने पु॰हेम॰
“खार्द्धाद्रवेया विषुवद्दिनार्द्धे नतिः पलोऽक्षश्च सएव तज्ज्ञैः” सि॰ शि॰ उक्तायां विषुवद्दिनार्द्धे अक्ष-नतौ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल¦ r. 1st cl. (पलति) To go, to move. भ्वा० पर० सक० सेट् |

पल¦ r. 1st cl. (पालयति-ते) To protect. चुरा० उभ० सक० सेट् |

पल¦ n. (-लं)
1. A weight of gold or silver equal to four Karshas or Suvarnas; also of four or of eight Tola4s, or in common use, of three Tola4s, two Ma4shas, and eight Rattis.
2. A moment, the sixtieth part of an Indian hour.
3. Flesh. m. (-लः) Straw after threshing, &c. E. पल् to go, to move, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पलः [palḥ], [पल्-अच्] Straw, husk.

लम् Flesh, meat.

A particular weight equal to four karṣas.

A particular measure of fluids.

A particular measure of time.

A small measure; लवणपलमिव क्षिप्तमन्तर्ह्रदस्य Nāg.5.24. -Comp. -अग्निः bile. -अङ्गः a tortoise.-अदः, -अशः, -अशनः a demon, Rākṣasa; निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेः Rām. champū. -अन्नम् rice with meat. -क्षारः blood. -गण्डः a plasterer, mason; तक्षाणः पलगण्डाश्च ...... Śiva B.31.18.

प्रियः a demon.

a raven. -भा the equinoctial shadow at midday.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पल m. (scarcely to be connected with prec.) straw L.

पल m. = पालg. ज्वला-दि

पल n. a partic. weight = 4 कर्षs = 1/100 तुला(rarely m. ; ifc. f( आ). ) Mn. Ya1jn5. Sus3r. etc.

पल n. a partic. fluid measure Nir. xiv , 7 Ka1tyS3r. Sch.

पल n. a partic. measure of time (= 1/60 घटी) Gan2it. ; flesh , meat Ya1jn5. Sus3r. [ cf. Lat. palea ; Fr. paille , Lith. पेलै.]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PALA : A measure of ancient times. (See under Trasa- reṇu).


_______________________________
*5th word in right half of page 546 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पल&oldid=500851" इत्यस्माद् प्रतिप्राप्तम्