परिच्छेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेदः, पुं, (परि + छिद् + भावे करणादौ च घञ् ।) ग्रन्थविच्छेदः । यथा, त्रिकाण्डशेषे ॥ “सर्गवर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्व्वाह्निकञ्च ग्रन्थसन्धयः ॥” (तत्र काव्ये सर्गः । कोषे वर्गः । अलङ्कारे परि- च्छेदोच्छ्वासौ । कथायामुद्घातः । पुराणसंहि- तादौ अध्यायः । नाटके अङ्कः । तन्त्रे पटलः । ब्राह्मणे काण्डम् । संगीते प्रकरणम् । इति- हासे पर्व्व । भाष्ये आह्निकम् । एवमन्येऽपि पाद- तरङ्गस्तवकप्रपाठकस्कन्धमञ्जरीलहरीशाखा- दयो ग्रन्थसन्धयो ग्रन्थभेदे यथायथं ज्ञेयाः ॥ * ॥) सीमा । अवधिः । यथा, मालतीमाधवे । “परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापञ्च कुरुते ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेद¦ पु॰ परि + छिद--भावे करणादौ च घञ्।

१ अबधौ

२ सीमायां

३ अवधारणे ग्रन्थस्य

४ सन्धिभेदे। स च त्रिका॰दर्शितो यथा
“सर्गवर्ग परिच्छेदोद्धोताध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलं काण्डमस्त्रियाम्। स्यानंप्रकरणं पर्वाह्णिकञ्च ग्रन्धसन्धयः”। तत्र काव्ये सर्गः,कोषे वर्गः, अलङ्कारे परिच्छेदोच्छ्वासौ कथयामुद्धातःनाटके अङ्कः, संहितापुराणादौ अध्यायः, तन्त्रे पटलं,ब्राह्मणे काण्डम्, इतिहासे पर्व, माणे आह्निकम्।{??}वतन्येऽपि ग्रन्यसन्धयः ग्रन्थभेदे ज्ञेयाः यथा पाद-लम्बुकतरङ्गस्तवकप्रपाठकादयोऽपि यथावथमूह्याः।

४ परिमाणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेद¦ m. (-दः)
1. Segment, division, cutting or severing.
2. Discri- mination.
3. Limit, boundary.
4. Obviating, remedying.
5. The division of a book, a section or chapter.
6. Moderation.
7. Ac- curate distinction or definition.
8. Exact determination. E. परि successively, severally, च्छेद cutting.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेदः [paricchēdḥ], 1 Cutting, separating, dividing, discriminating (between right and wrong).

Accurate, definition or distinction, decision, accurate determination, ascertainment; परिच्छेदव्यक्तिर्भवति न पुरःस्थे$पि विषये Māl.1.31; परिच्छेदातीतः सकलवचनानामविषयः 1.3 'transcending all definition or determination'; इत्यारूढबहुप्रतर्कम- परिच्छेदाकुलं मे मनः Ś.5.9.

Discrimination, judgment, discernment; परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरि- च्छेदकर्तॄणां विपदः स्युः पदे पदे H.1.128; किं पाण्डित्यं परिच्छेदः 1.127.

A limit, boundary, setting limits to, circumscribing; अलमलं परिच्छेदेन M.2.

A section, chapter or division of a work (for the other names for section &c. see under अध्याय).

A segment.

Remedying.

A measure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिच्छेद/ परि-च्छेद m. cutting , severing , division , separation S3am2k. Sus3r.

परिच्छेद/ परि-च्छेद m. accurate definition , exact discrimination (as between false and true , right and wrong etc. ) , decision , judgement Ka1v. S3am2k. Kull.

परिच्छेद/ परि-च्छेद m. resolution , determination Ka1d.

परिच्छेद/ परि-च्छेद m. a section or chapter of a book Cat.

परिच्छेद/ परि-च्छेद m. limit , boundary. W.

परिच्छेद/ परि-च्छेद m. obviating , remedying ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--पृथ्वी, Ap, and Tejas, are Paricchinnas-- that could be distinguished; this is generally because of अमूर्तत्वम्; while वायु and आकाश are Aparicchinnas on account of अमूर्तत्वम् or सूक्ष्म, the characteristic of being everywhere. वा. ४९. १७५.

"https://sa.wiktionary.org/w/index.php?title=परिच्छेद&oldid=432341" इत्यस्माद् प्रतिप्राप्तम्