पर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परम्, क्ली, (पॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इति अप् ।) केवलम् । इति मेदिनी ॥ मोक्षः । यथा । कैवल्यममृतं परम् । इति मुक्तिपर्य्याये रत्नावली ॥ (ब्रह्म ब्रह्मा च । यदुक्तं श्रुतौ । “द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव च ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । २० । “प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥” ब्रह्मण आयुः । यथा, मार्कण्डेये । ४६ । ४२ । “एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत् । शतं हि तस्य वर्षाणां परमित्यभिधीयते । पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते ॥”)

परम्, [म्] व्य, नियोगः । क्षेपः । इति मेदिनी ॥

परः, पुं, (पॄ + अच् ।) शत्रुः । इत्यमरः ॥ (यथा, रघुः । ७ । ६७ । “इतः परानर्भकहार्य्यशस्त्रान् वैदर्भि ! पश्यानुमता मयासि ॥”) ब्रह्मण आयुः । यथा, -- “कालसंख्यां समासेन पूर्ब्बार्द्धद्वयकल्पिताम् । स एव स्यात् परः कालस्तदन्ते परिपूज्यते ॥ निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् । तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते ॥” अपि च । “त्रीणि कल्पशतानि स्युस्तथा षष्टिर्द्धिजोत्तमाः । ब्रह्मणः कथितं वर्षं पराख्यं तच्च तत् पदम् ॥” इति कौर्म्मे ५ अध्यायः ॥ (शिवः । यथा, तत्रैव । १३ । १७ । ९७ । “कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः ॥”)

परः, त्रि, श्रेष्ठः । (यथा, आर्य्यासप्तशत्याम् । ३५५ । “परमोहनाय मुक्तो निष्करुणो तरुणि ! तव कटाक्षोऽयम् । विशिख इव कलितकर्णः प्रविशति हृदयं निःसरति ॥”) अरिः । दूरः । अन्यः । उत्तरः । इति मेदिनी ॥ * ॥ न्यायमते द्रव्यगुणकर्म्मवृत्तिसत्ता । इयं व्यापक- जातिः । यथा, -- “सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ परभिन्ना तु या जातिः सैवापरतयोच्यते । द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥ व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च ॥” इति भाषापरिच्छेदे । ८ -- ९ ॥ * ॥ परान्नादिभक्षणादेः श्रीनाशकत्वं यथा, -- “परान्नञ्च परस्वञ्च परशय्या परस्त्रियः । परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥” इति गरुडपुराणम् ॥ * ॥ श्रेष्ठवाचकपरशब्दप्रयोगाः । यथा, -- “अन्नदातुः शतगुणोऽमीष्टदेवः परः स्मृतः । गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥ अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा । यः सर्व्वार्थं दर्शयति तत्परः कोऽपि बान्धवः ॥ गुरुदत्तेन मन्त्रेण तपसेष्टसुरं लभेत् । सर्व्वज्ञत्वं सर्व्वसिद्धिं तत्परः कोऽपि बान्धवः ॥ पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् । यो न पुष्णाति कापट्यात् स महापातकी शिव ! ॥ नास्ति वेदात् परं शास्त्रंनहि कृष्णात् परः सुरः । नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीपरम् ॥ क्षमावती भूपरा न पुत्त्रान्नास्ति परः प्रियः । न च दैवात् परः शक्तो व्रतं नैकादशीं विना ॥ शालग्रामात् परो यन्त्रो न क्षेत्रं भारतात् परम् । परं पुण्यस्थलानाञ्च पुण्यं वृन्दावनं यथा ॥ मोक्षदानां यथा काशी वैष्णवानां यथा शिवः । न पार्व्वत्याः परा साध्वी न गणेशात् परो वशी ॥ न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ॥” इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४४ अध्यायः ॥

परम्, व्य, (पॄ पूर्त्तौ + अम् ।) नियोगः । क्षेपः । इति मेदिनी ॥ पश्चात् ॥ (किन्त्वर्थे । यथा, पञ्चतन्त्रे । “तेषां सर्व्वे शास्त्रपारगाः परं बुद्धिरहिताः ॥” अधिकम् । यथा, रघुः । १ । १७ । “रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ॥” अनन्तरम् । यथा, तत्रैव । १ । ६६ । “नूनं मत्तःपरं वंश्याः पिण्डविच्छेददर्शिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर नपुं।

परतीरम्

समानार्थक:पार,पर

1।10।8।1।3

पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

पर पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।2।2

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पर पुं।

अन्यः

समानार्थक:एक,पर,इतर

3।3।191।2।1

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पर पुं।

उत्तमः

समानार्थक:पर

3।3।191।2।1

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

पर पुं।

दूरम्

समानार्थक:दूर,विप्रकृष्टक,पर,आरात्

3।3।191।2।1

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर¦ त्रि॰ पॄ--भावे अप्, कर्त्तरि अच् वा।

१ अन्यस्मिन्भिन्ने

२ उत्तरे

३ दूरे

४ सीमापरिच्छिन्ने

५ श्लेष्ठे च

६ मोक्षे

७ केवले ब्रह्मणि च न
“द्वे ब्रह्मणी वेदितव्येपरञ्चापरमिति” श्रुतिः।

८ शत्रौ पु॰। अस्य व्यवस्थायांसर्वनामता ङिङस्योर्जसि च वा परस्मात् परात्। षरेपराः वा। शत्रुपरत्वेऽपि व्यवस्थाबोधनात् सर्वनामता।

९ ब्रह्मरप आयुःकाले च पु॰
“कालश्चख्यां समासेन पूर्वा-
“द्वय{??}ल्पिताम्। सएव स्यात् परः काल{??}दन्ते परिपू-र्य्यते। निजेन तस्थ मागेन चायर्वर्षशतं स्मृतम्। [Page4233-a+ 38] तत्पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते”।
“त्रीणिकल्पशतानि स्युस्तथा षष्टिर्द्वि जोत्तमाः। व्रह्मणःकथितं वर्षं पराख्यं तच्च यत्पदम्” कौर्मे

५ अ॰। न्यायमते

१० व्याषकसामान्धे
“सामान्यं द्विविधं प्रोक्तंपरञ्चापरमेव च” भाषा॰

११ तथाजातौ स्त्री
“व्यापक-त्वात् गराषि स्यात् व्याप्यत्वादपराऽपि च”। ववस्था चदिम्देशकालैरवधिनियमभेदरूपा।

१२ वक्ष्यमाणदैशि-ककालिकपरत्वरूपगुणाश्रये त्रि॰। तस्य दिशि दृष्टत्वेनतद्योगे पञ्चमी। अयमस्मात् पर इत्यादिप्रयोगात्। परस्येदम् गहा॰ छ कुकच्। परकीय परसम्बन्धिनि त्रि॰। सर्वनामत्बादस्य वृत्तौ पुंवत्। परस्याः धनं परधनम्परस्यामित्यर्थे परत्र इत्यादि।



३ बोधेच्छवा उच्चरिते
“यत्परः शब्दः स शब्दार्थ इति न्यायः तात्पर्य्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर¦ mfn. (-रः-रा-रं)
1. Distant, removed, remote.
2. Best, pre-eminent. [Page421-a+ 60]
3. Subsequent, after, following.
4. Other, different.
5. Inimical, hostile, estranged, adverse.
6. Addicted to, attached to, engaged in.
7. More, exceeding, as परं शत्नं more than a hundred, परो लक्षः more then a Lac: these are also considered as distinct com- pounds, see the next.
8. Higher, Superior.
9. Beyond.
10. Last, final. m. (रः)
1. An enemy
2. The life of BRAMHA
4. n. ind. (-रं)
1. Only, alone.
2. After, afterwards. subst.
1. Final beatitude.
2. The Supreme spirit.
3. (In Logic,) One species of common property; that which comprehends many objects, genus; or it is the same with existence, as the common property of all things. E. पॄ to fill, &c. aff. भावे अप् or कर्त्तरि अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर [para], a. [पॄ-भावे-अप्, कर्तरि अच्-वा] (Declined optionally like a pronoun in nom. voc. pl., and abl. and loc. sing. when it denotes relative position)

Other, different, another; see पर m also.

Distant, removed, remote; अपरं भवतो जन्म परं जन्म विवस्वतः Bg.4.4.

Beyond, further, on the other side of; म्लेच्छदेशस्ततः परः Ms.2.23;7.158.

Subsequent, following, next to, future, after (usually with abl.); बाल्यात् परामिव दशां मदनो$ध्युवास R.5.63; Ku.1.31.

Higher, superior; सिकतात्वादपि परां प्रपेदे परमाणुताम् R.15.22; इन्द्रियाणि पराण्याहु- रिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ Bg.3.42.

Highest, greatest, most distinguished, pre-eminent, chief, best, principal; क्षत्रात् परं नास्ति Bṛi. Up.1.4.11. न त्वया द्रष्टव्यानां परं दृष्टम् Ś.2; Ki.5.18; परतो$पि परः Ku.2.14 'higher than the highest'; 6.19; Ś7.27.

Having as a following letter or sound, followed by (in comp.).

Alien, estranged, stranger.

Hostile, inimical, adverse,

Exceeding, having a surplus or remainder, left over; as in परं शतम् 'exceeding or more than a hundred.

Final, last.

(At the end of comp.) Having anything as the highest object, absorbed or engrossed in, intent on, solely devoted to, wholly engaged or occupied in; परिचर्यापरः R.1.91; so ध्यानपर, शोकपर, दैवपर, चिन्तापर &c.

रः Another person, a stranger, foreigner; oft. in pl. in this sense; यतः परेषां गुणग्रहीतासि Bv.1.9; Śi.2.74; see एक, अन्य also.

A foe, an enemy, adversary; उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यभिच्छता Śi.2.1; Pt.2.158; R.3.21.

The Almighty; तावदध्यासते लोकं परस्य परचिन्तकाः Bhāg.3.32.8.

रम् The highest point or pitch, culminating point.

The Supreme Sprit; तेषामादित्यवज्ज्ञानं प्रकाशयति तत् परम् Bg.5.16.

Final beatitude; असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः Bg.3.19.

The secondary meaning of a word.

(In logic) One of the two kinds of सामान्य or generality of notion; more extensive kind, (comprehending more objects); e. g. पृथ्वी is पर with respect to a घट).

The other or future world; परासक्ते च वस्तस्मिन् कथमासीन्मनस्तदा Mb.6.14.55. Note The acc., instr. and loc. singulars of पर are used adverbially; e. g. (a) परम्

beyond, over, out of (with abl.); वर्त्मनः परम् R.1.17.

after (with abl.); अस्मात् परम् Ś.6.24; R.1.66;3.39; Me.12; भाग्यायत्त- मतः परम् Ś.4.17; ततः परम् &c.

thereupon, thereafter.

but, however.

otherwise.

in a high degree, excessively, very much, completely, quite; परं दुःखितो$स्मि &c.

most willingly.

only.

at the utmost. (b) परेण

farther, beyond, more than; किं वा मृत्योः परेण विधास्यति Māl.2.2.

afterwards; मयि तु कृतनिधाने किं विदध्याः परेण Mv.2.49.

after (with abl.) स्तन्यत्यागात् परेण U.2.7. (c) परे

afterwards, thereupon; अथ तेन दशाहतः परे R.8.73.

in future. -Comp. -अङ्गम् the hinder part of the body. -अङ्गदः an epithet of Śiva. -अणुः See परमाणु; Bhāg.1.14.11. -अदनः a horse found in the country of Persia or Arabia.-अधिकारचर्चा officiousness, meddlesomeness. -अधीन a. dependent on another, subject, subservient; अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने Ms.1.54,83; H.1.119. -अन्तः final death. (-ताः) m. (pl.) N. of a people. -अन्तकः an epithet of Śiva.

a frontier. -अन्तकालः the time of death; ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे Muṇḍ.3.2.6. -अन्न a. living or subsisting on another's food. (-न्नम्) the food of another; परगृहललिताः परान्नपुष्टाः Mk.4.28. ˚परिपुष्टता being fed with the food of others; Y.3.241. ˚भोजिन् a. subsisting on the food of others; रोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सो$स्य विश्रामः ॥ H.1.12. -अपर a.

far and near, remote and proximate.

prior and posterior.

before and beyond, earlier and later.

higher and lower, best and worst. (-रः) a Guru of an intermediate class. (-रम्) (in logic) a property intermediate between the greatest and smallest numbers, a species (as existing between the genus and individual); e. g. पृथ्वी which is पर with �1respect to a घट is अपर with respect to द्रव्य; द्रव्यत्वादिक- जातिस्तु परापरतयोच्यते Bhāṣā. P.8. -अभिध्यानम् self-conceit; high opinion for self or body (देहाभिमान); स्वयं पराभिध्यानेन विभ्रंशितस्मृतिः Bhāg.5.14.1. -अमृतम् rain.-अयण (अयन) a.

attached or devoted to, adhering to.

depending on, subject to.

intent on, solely devoted to or absorbed in (at the end of comp.); प्रभुर्धनपरायणः Bh.2.56; so मोह˚; अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता Ku.4.1; अग्निहोत्र˚ &c.

connected with.

being a protector (त्राता); अबर्हाश्चरणैर्हीनाः पूर्वेषां वः परायणाः Mb.1.23.4.

leading or conducive to.

(णम्) the principal or highest objest, chief aim, best or last resort; एतत् परायणम् Praśna Up.1.1; तपसश्च परायणम् Rām.1.21.1; Mb.12.179.12.

essence, sum.

Ved. going away, departure, exit.

firm devotion.

a universal medicine, panacea.

a religious order. -अर्थ a.

having another aim or meaning.

intended or designed for another, done for another.

(र्थः) the highest interest or advantage.

the interest of another (opp. स्वार्थ); स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः Subhāṣ.; R.1.29.

the chief or highest meaning.

the highest object (i.e. sexual intercourse).

the supreme good (मोक्ष); ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च Mb.12.288.9.

Something else. Hence परार्थता or परार्थत्व means 'being subsidiary to something else; परार्थता हि गुणभावः ŚB. on MS.4.3.

an object which is meant for another's use (Sāṅ. Phil.); सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् Sāṅ. K.17. ˚वादिन् a. speaking for another; mediator, substitute.-अर्थिन् a. striving for the supreme good. (-र्थम् -र्थे) ind. for the sake of another.

अर्धम् the other part (opp. पूर्वार्ध); the latter half; दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् Bh.2.6.

a particular high number; i. e. 1,,,,,; एकत्वादिपरार्धपर्यन्ता संख्या T. S. -अर्धक a. One half of anything. -अर्ध्य a.

being on the farther side or half.

most distant in number; हेमन्तो वसन्तात् परार्ध्यः Śat. Br.

most excellent, best, most exalted, highly esteemed, highest, supreme; R.3.27;8.27;1.64;16;39; आबद्धप्रचुरपरार्ध्यकिंकिणीकः Śi.8.45.

most costly; Śi.4.11; श्रियं परार्ध्यां विदधद् विधातृभिः Bu. Ch.1.1.

most beautiful or lovely, finest; R.6.4; परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः Śi.3.58.

Divine: असावाटीत् सङ्ख्ये परार्ध्यवत् Bk.9.64.

(र्ध्यम्) a maximum.

an infinite number. -अवर a.

far and near; परावराणां स्रष्टारं पुराणं परमव्ययम् Mb.1.1.23.

earlier and later.

prior and posterior or subsequent.

higher and lower.

traditional; पुनाति पङ्क्तिं वंश्यांश्च सप्त सप्त परावरान् Ms.1. 15.

all-including; परावरज्ञो$सि परावरस्त्वम् Mb.3.232. 18. (-रा) descendants.

(रम्) cause and effect.

the whole extent of an idea.

the universe.

totality. ˚ज्ञ, ˚दृश् a. knowing both the past and the future; परावरज्ञो ब्रह्मर्षिः Mb.1.6.5. -अवसथ- शायिन् a. sleeping in another's house; H.1.12.-अहः the next day. -अह्णः the afternoon, the latter part of the day. -आगमः attack of an enemy. -आचितa. fostered or brought up by another. (-तः) a slave.-आत्मन् m. the Supreme Spirit. -आयत्त a.

dependent on another, subject, subservient; परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः Mu.3.4.

Wholly subdued or overwhelmed by. -आयुस् m. an epithet of Brahman; नाहं परायुर्ऋषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः Bhāg.8.1.12.

आविद्धः an epithet of Kubera.

of Viṣṇu. -आश्रय a. dependent upon another.

(यः) dependence upon another.

the retreat of enemies. (-या) a plant growing on another tree. -आसङ्गः dependence upon another. -आस्कन्दिन् m. a thief, robber. -इतर a.

other than inimical; i. e. friendly, kind.

one's own; विधाय रक्षान् परितः परेतरान् Ki.1.14.

ईशः an epithet of Brahman.

of Viṣṇu. -इष्टिः N. of Brahman. -इष्टुका a cow which has often calved.-उत्कर्षः another's prosperity. -उद्वहः the Indian cuckoo. -उपकारः doing good to others, benevolence, beneficence, charity; परोपकारः पुण्याय पापाय परपीडनम्.-उपकारिन् a. benevolent, kind to others. -उपजापः causing dissension among enemies; परोपजापात् संरक्षेत् प्रधानान् क्षुद्रकान् अपि Kau. A.1.13. -उपदेशः advising others; परोपदेशे पाण्डित्यम्. -उपरुद्ध a. besieged by an enemy. -उपसर्पणम् approaching another; begging.-ऊढा another's wife. -एधित a. fostered or brought up by another.

(तः) a servant.

the (Indian) cuckoo. -कर्मन् n. service for another. ˚निरतः a servant.-कलत्रम् another's wife. ˚अभिगमनम् adultery; वरं क्लैब्यं पुसां न च परकलत्राभिगमनम् H.1.116. -कायप्रवेशनम् entering another's body (a supernatural art). -कारः The deeds of the enemy; राज्ञः समीपे परकारमाह प्रज्ञापनैषा विबि- धोपदिष्टा Kau. A.2.1. -कार्यम् another's business or work. ˚निरतः

a benevolent man.

a slave, servant.-काल a. relating to a later time, mentioned later.-कृतिः an example or precedent, a passage descriptive of the doings of men; MS.6.7.26. -क्रमः doubling the second letter of a conjunction of consonants. -क्रान्तिः f. inclination of the ecliptic.

क्षेत्रम् another's body.

another's field; ये$क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः । ते वै सस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ Ms.9.49.

another's wife; तौ तु जातौ परक्षेत्रे Ms.3.175. -गामिन्a.

being with another.

relating to another.

beneficial to another. -गुण a. beneficial to another. (-णः) the virtue of another; परगुणपरमाणून् पर्वतीकृत्य नित्यम् Bh.2.78. -ग्रन्थिः joint (as of a finger); an articulation. -ग्लानिः f. subjugation of an enemy; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3.

चक्रम् the army of an enemy.

invasion by an enemy, one of the sixitis q. v.

a hostile prince. -छन्द a. dependent.

(दः) the will of another.

dependence. ˚अनुवर्तनम् following the will of another. -छिद्रम् a weak or vulnerable point of another, a defect in another. -ज a.

stranger.

coming from a foe.

inferior. -जनः a stranger (opp. स्वजन); शक्तः परजने दाता Ms.11.9.-जन्मन् n. a future birth. -जात a.

born of another.

dependent on another for livelihood. (-तः) a servant. -जित a.

conquered by another.

maintained by another. (-तः) the (Indian) cuckoo. -तन्त्र a. dependent on another, dependent, subservient. -तन्त्रम् (a common group of) subsidiaries belonging to another; जैमिनेः परतन्त्रापत्तेः स्वतन्त्रप्रतिषेधः स्यात् MS.12.1.8. (see तन्त्रम्). -तर्ककः a suppliant, beggar; Dānasāgara, Bibliotheca Indica, 274, Fascicule 1, p.15; also परतर्कुक.-तल्पगामिन् m. One who approaches another man's wife. -तार्थिकः The adherent of another sect. -दाराःm. (pl.) another's wife; ˚अभिगमनम्, ˚अभिमर्षः Adultery.-दारिन् m. an adulterer. -दुःखम् the sorrow or grief of another; विरलः परदुःखदुःखितो जनः; महदपि परदुःखं शीतलं सम्यगाहुः V.4.13. -देवता the Supreme Being. -देशः a hostile or foreign country. -देशिन् m. a foreigner.-द्रोहिन्, -द्वेषिन् a. hating others, hostile, inimical. -धनम् another's property.

धर्मः the religion of another; स्वधर्मे निधनं श्रेयः परधर्मो भयावहः Bg.3.35.

another's duty or business.

the duties of another caste; परधर्मेण जीवन् हि सद्यः पतति जातितः Ms.1.97. -ध्यानम् absolute meditation or contemplation; ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयत् । यत् तद् ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥ Garuḍa P. -निपातः the irregular posteriority of a word in a compound; i. e. भूतपूर्वः where the sense is पूर्वं भूतः; so राजदन्तः, अग्न्याहितः &c. -निर्वाणम् the highest निर्वाण; (Buddh.). -पक्षः the side or party of an enemy.

पदम् the highest position, eminence.

final beatitude. -परिग्रह a. see पराधीन; स्ववीर्यविजये युक्ता नैते पर- परिग्रहाः Mb.7.144.22. -हः another's property (as wife &c.); यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे Ms.9.42-3.-परिभवः humiliation or injury suffered from others.-पाकनिवृत्त a. One who does not depend on others for his sustenance and performs the पञ्चयज्ञs faultlessly and takes food in his own house. -पाकरत a. one who depends upon others for his sustenance but performs the usual ceremonies before cooking; पञ्चयज्ञान् स्वयं कृत्वा परान्नमुपजीवति । सततं प्रातरुत्थाय परपाकरतस्तु सः ॥ -पाकरुचिः having a liking for others' food; परपाकरुचिर्न स्यादनिन्द्या- मन्त्रणादृते Y.1.112. -पिण्डः another's food, food given by another. ˚अद् a., ˚भक्षक a. one who eats another's food or one who feeds at the cost of another; यादृशो$हं परपिण्डभक्षको भूतः Mk.8.25/26; (-m.) a servant. ˚रतa. feeding upon another's food; परपिण्डरता मनुष्याः Bh.-पुरञ्जयः a conqueror, hero.

पुरुषः another man, a stranger.

the Supreme Spirit, Viṣṇu.

the husband of another woman. -पुष्ट a.

fed or nourished by another.

Stranger. (-ष्टः) the (Indian) cuckoo. ˚महोत्सवः the mango tree.

पुष्टा the (Indian) cuckoo.

a parasitical plant.

a harlot, prostitute. -पूर्वा a woman who has or had a former husband; Ms.3.166; पतिं हित्वा$पकृष्टं स्वमुत्कृष्टं या निषेवते । निन्द्यैव सा भवेल्लोके परपूर्वेति चोच्यते Ms.5.163. -प्रतिनप्तृ m. son of the great grand son. -प्रपौत्रः (see प्रतिनप्तृ). -प्रेष्यः a servant, menial, slave.-ब्रह्मन् n. the Supreme Spirit; cf. लीने परे ब्रह्मणि Bh. परे ब्रह्मणि को$पि न लग्नः Śaṅkara (चर्पटपञ्जरिका 7).

भागः another's share.

superior merit.

good fortune, prosperity.

(a) excellence, superority, supremacy; दुरधिगमः परभागो यावत् पुरुषेण पौरुषं न कृतम् Pt.1.33;5.34. (b) excess, abundance, height; स्थलकमलगञ्जनं मम हृदय- रञ्जनम् जनितरतिरङ्गपरभागम् Gīt.1; आभाति लब्धपरभागतया- धरोष्ठे R.5.7; Ku.7.17; Ki.5.3;8.42; Śi.7.33; 8.51;1.86;12.15.

the last part, remainder. -भावa. loving another. -भावः the being second member in a compound. -भाषा a foreign tongue. -भुक्त a. enjoyed or used by another; परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः । स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ Brav. P. -भूत a. following, subsequent (as words). -भृत् m. a crow (said to nourish the cuckoo). -भृत a. nourished by another. -भृतः, -ता the (Indian) cuckoo; (so called because she is nourished by another i. e. by a crow); प्रागन्तरिक्षगमनात्- स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति Ś.5.22; Ku.6.2; R.9.43; Ś.4.1.

भतम् another's opinion.

different opinion or doctrine; heterodoxy. -मर्मज्ञ a. knowing the secrets of another. -मृत्युः a crow. -रमणः a married woman's gallant or paramour; स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः Pt.1.18. -लोकः the next (or furture) world; परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव Ku. 4.1. ˚गमः, ˚यानम् death. ˚विधि funeral rites; परलोक- विधौ च माधव स्मरमुद्दिश्य (निबपेः सहकारमञ्जरीः) Ku.4.38.-वश, -वश्य a. subject to another, dependent, dependent on others; सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्. -वाच्यम् a fault or a defect of another; प्रकटान्यपि नैपुणं महत् परवाच्यानि चिराय गोपितुम् Śi.16.3.

वाणिः a judge.

a year.

N. of the peacock of Kārtikeya.

वादः rumour, report.

Objection, controversy. -वादिन् m. a disputant, controversialist. -वेश्मन् n. the abode of the Supreme Being. -व्रतः an epithet of Dhṛitarāṣṭra.-शब्दः a word expressive of something else; परशब्दस्य परत्र वृत्तौ तद्वद् भावो गम्यते ŚB. on MS.7.2.1. -श्वस्ind. the day after tomorrow. -संगत a.

associated with another.

fighting with another. -संज्ञकः the soul. -सवर्ण a. homogeneous with a following letter (in gram.). -सात् ind. into the hands of another. ˚कृता a woman given in marriage. -सेवा service of another. -स्त्री another's wife. -स्वम् another's property; व्यावृता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता R.1.27; Ms.7.123. ˚हरणम् seizing another's property. -हन् a. killing enemies. -हित a.

benevolent.

profitable to another. -तम् the welfare of another; सन्तः स्वयं परहिताभिहिताभियोगाः Bh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पर mf( आ)n. (1. पृ; abl. sg. m. n. परस्मात्, रात्; loc. परस्मिन्, रे; nom. pl. m. परे, रास्, रासस्; See. Pa1n2. 1-1 , 34 ; vii , 1 , 16 ; 50 )far , distant , remote (in space) , opposite , ulterior , farther than , beyond , on the other or farther side of , extreme

पर mf( आ)n. previous (in time) , former

पर mf( आ)n. ancient , past

पर mf( आ)n. later , future , next

पर mf( आ)n. following , succeeding , subsequent

पर mf( आ)n. final , last

पर mf( आ)n. exceeding (in number or degree) , more than

पर mf( आ)n. better or worse than , superior or inferior to , best or worst , highest , supreme , chief (in the compar. meanings [where also -तर] , with abl. , rarely gen. or ifc. ; exceptionally परं शतम्, more than a hundred lit. " an excessive -hhundred , a -hhundred with a surplus " R. Page586,2 ; पराः कोटयःPrab. Hcat. ) RV. etc.

पर mf( आ)n. strange , foreign , alien , adverse , hostile ib.

पर mf( आ)n. other than , different from( abl. ) Prab.

पर mf( आ)n. left , remaining Katha1s.

पर mf( आ)n. concerned or anxious for( loc. ) R.

पर m. another (different from one's self) , a foreigner , enemy , foe , adversary RV. etc.

पर m. a following letter or sound (only ifc. mfn. e.g. त-पर, having त्as the -ffollowing -lletter , followed by त्) RPra1t. Pa1n2.

पर m. ( scil. ग्रह)a subsidiary सोम-ग्रहTS.

पर m. N. of a king of कोसलwith the patr. आट्णारBr.

पर m. of another king MBh.

पर m. of a son of समरHariv.

पर m. (sc. प्रासाद)of the palace of मित्रविन्दाib.

पर m. or n. the Supreme or Absolute Being , the Universal Soul Up. R. Pur.

पर n. remotest distance MBh.

पर in comp. for रस्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--that which is पूर्व in the परार्ध becomes Para in अपरार्ध; फलकम्:F1:  वा. 7. १३.फलकम्:/F ety. the best. फलकम्:F2:  Ib. 5. ३७.फलकम्:/F
(II)--one of the three sons of Samara of Kampili. वा. ९९. १७७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PARA I : An ancient King of Bhārata. (Śloka 234, Chapter 1, Ādi Parva).


_______________________________
*5th word in right half of page 566 (+offset) in original book.

PARA II : A Brahmavādī son of Viśvāmītra. (Śloka 55, Chapter 4, Anuśāsana Parva).


_______________________________
*6th word in right half of page 566 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पर&oldid=500792" इत्यस्माद् प्रतिप्राप्तम्