विना

विकिशब्दकोशः तः

Tvam janakasya vina

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विना, व्य, (वि + “विनञ्भ्यां नानाञ्चौ न सह ।” ५ । २ । २७ । इति ना ।) वर्ज्जनम् । तत्पर्य्यायः । पृथक् २ अन्तरेण ३ ऋते ४ हिरुक् ५ नाना ६ । इत्यमरः ॥ (शब्देनानेन योगे “पृथग्- विनेति ।” २ । ३ । ३२ । इत्यनेन तृतीया पञ्चमी च स्यात् । एवं “पृथद्विना नानाभिरिति योगविभागो द्वितीयार्थः ॥” इति काशिकोक्त्या द्वितीयापि । यथा, तत्रैव । “विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान्दोषान् केनेमौ पातितौ द्रुमौ ॥” तृतीयाप्रयोगो यथा, रघुवंशे २ । १४ । “शशाम वृष्ट्यापि विना दवाग्निः ॥” पञ्चमीप्रयोगो यथा, सांख्यकारिकायाम् । ४१ । “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया । तद्वद्विना विशेषै- र्न तिष्ठति निराश्रयं लिङ्गम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विना अव्य।

वर्जनम्

समानार्थक:पृथक्,विना,अन्तरेण,ऋते,हिरुक्,नाना

3।4।3।1।2

पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने। यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विना¦ अव्य॰ वि + ना।

१ वर्ज्जने

२ अन्तरंणेत्यर्थे च। एतद्योगे

२ द्वितीया तृतीया पञ्चमी च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विना¦ Ind. Without, except. E. वि privative, ना aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विना [vinā], ind.

Without, except (with acc., instr. or abl.); यथा तानं विना रागो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः Bv.1.119; पङ्कैर्विना सरो भाति सदः खलजनैर्विना कटुवर्णैर्विना काव्यं मानसं विषयैर्विना 1.116; विना वाहनहस्तिभ्यः क्रियतां सर्वमोक्षः Mu. 7; Śi.2.9. (विनाकृ means 'to leave, abandon, bereave, deprive of'; मदनेन विनाकृता रतिः Ku.4.21 'bereft of Cupid').

In the absence of; विना वचनेन अन्त्यलोप एव न्याय्यः ŚB. on MS. 1.5.6. -Comp. -उक्तिः f. a figure of speech in which विना is used in a poetically charming way; विनार्थसंबन्ध एव विनोक्तिः R. G.; see K. P.1 also. -भवः, -भावः separation; न सुहृद्भिर्विनाभवः Rām.2.94.3; व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् 7.5.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विना or विनाind. (prob. a kind of instr. of 3. वि)without , except , short or exclusive of (preceded or followed by an acc. instr. , rarely abl. ; See. Pa1n2. 2-3 , 32 ; exceptionally ifc. , g. e.g. g. शुचि-विना, without honesty , सत्य-व्, without faith Subh. ) AV. xx , 136 , 13 (not in manuscript) Mn. MBh. etc. (sometimes विनाis used pleonastically , e.g. नतद् अस्ति विना देव यत् ते विरहितं हरे, " there is nothing , O god हरि, that is without thee " Hariv. 14966 ).

"https://sa.wiktionary.org/w/index.php?title=विना&oldid=507919" इत्यस्माद् प्रतिप्राप्तम्