hierarchy

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पदानुक्रम: । अनुवंश: । अस्य सङ्घटनस्य मूर्धनि (प्रथमस्तरे) एकम् वस्तु अथवा कतिपयवस्तूनि भवन्ति । द्वितीयादिनिम्नस्तरेषु प्रत्येकं वस्तुन: निम्नदेशे अन्यवस्तूनि भवन्ति । अथवा ऊर्ध्वमूलवृक्ष: इव विधानम् इदमिति वक्तुं शक्यते । उदाहरणानि यथा - वृत्तकेषु विभागवंशवृक्ष: (यत्र प्रतिविभागे सञ्चिका:, अन्यविभागा: वा भवन्ति), पदानुक्रमिकजालकृति:, वस्तुमूलकविधिलेखने वर्गानुवंश: इत्यादीनि । An organisation with few things, or one thing, at the top and with several things below each other thing. An inverted tree structure. Examples in computing include a directory hierarchy where each directory may contain files or other directories; a hierarchical network , a class hierarchy in object-oriented programming .

"https://sa.wiktionary.org/w/index.php?title=hierarchy&oldid=483156" इत्यस्माद् प्रतिप्राप्तम्