आस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आः, [स्] व्य, कोपः । यथा । आः पापदुर्म्मुखः । (“आः किमेतदितिक्रोधादाभाष्य महिषासुरः” । इति मार्कण्डेयपुराणम् । “आः पापे दुर्विनोते महाश्वेते” । इति काद- म्बरी ।) पीडा । यथा आः शीतं । इत्यमरभरतौ । स्मृतिः । स्पर्द्धा । तर्ज्जतं । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्¦ अव्य॰ आ + अस्--क्विप्--आस + क्विप् वा।

१ स्मरणे,

२ आक्षेपे
“आः क एष मयि जीवतीति” मुद्रारा॰।
“आदुरात्मन् वृथामङ्गलपाठक” वेणी॰।

३ कोषे,

४ सन्तापे,

५ पीडायां सगर्वगर्जने च।
“आःकिमेतदितिक्रोधादाभाष्य महिषासुरः” देवीमा॰।

६ खेदे
“विद्या-मातरमाः प्रदर्श्यनृपशून् भिक्षामहे निष्त्रपाः” उद्भटः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस् [ās] आः [āḥ], आः ind. An interjection, implying (a) Recollection; आः उपनयतु भवान् भूर्जपत्रम् V.2. (b) Anger; आः कथमद्यापि राक्षसत्रासः U.1; आः पापे तिष्ठ तिष्ठ Māl.8. (c) Pain; आः शीतम् K. P.1. (d) Angry contradiction (अपाकरण); आः क एष मयि स्थिते Mu.1; आः वृथामङ्गल पाठक Ve.1. (e) Sorrow, regret; विद्यामातरमाः प्रदर्श्य नृपशून् भिक्षामहे निस्त्रपाः Udb.; (आः स्मरणे$पाकरणे कोपसंतापयोस्तथा Med.).

आस् [ās], I. 2 Ā. (आस्ते, आसांचक्रे, आसिष्ट; आसितुम्, आसित)

To sit, lie, rest; Bg.2.45; एतदासनमास्यताम् V.5; आस्यता- मिति चोक्तः सन्नासीताभिमुखं गुरोः Ms.2.193.

To live, dwell; तावद्वर्षाण्यासते देवलोके Mb.; यत्रास्मै रोचते तत्रायमास्ताम् K.196; कुरूनास्ते Sk.; यत्रामृतास आसते Rv.9.15.2; Bk.4.6,8.79.

To sit quietly, take no hostile measures, remain idle; आसीनं त्वामुत्थापयति द्वयम् Śi.2.57.

To be, exist.

To be contained in; जगन्ति यस्यां सविकाशमासत Śi.1.23.

To abide, remain, continue or be in any state, be doing anything, last; oft. used with present participles to denote a continuous or uninterrupted action; विदारयन्प्रगर्जंश्चास्ते Pt.1 kept on, continued, tearing up and bellowing; used in this sense also with an adj., subst., indeclinable, past part., an adverb (तूष्णीम् &c.), or with the instr. of a noun; सुखेनास्ते &c.

To lead to, result in (with dat.); आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोढेव वः H.1.185

To cease, have an end.

To solemnize, celebrate.

To let go, lay or put aside; आस्तां तावत् let it aside, let it go, to say nothing of, not to mention; K.18.

To be indifferent; ननु आस्ते इत्युपवेशने भवति । नावश्यमुपवेशने एव, औदासीन्ये$पि दृश्यते । ŚB. on MS.3.6.24. -Caus. To cause to sit, seat, fix; आसयत्सलिले पृथ्वीम् Sk. Desid. आसिसिषते To wish to sit &c. -II.4. P. [आस्यति, आसितुम्]

To enclose; border.

To admit (as water) into.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस् ind. (an interjection implying joy , anger , menace , pain , affliction , recollection) Ah! Oh! etc.

आस् cl.2 A1. आस्ते(and आसतेAV. xi , 8 , 32 , etc. ; Impv. 2. sg. आस्-स्व, आस्व, and आसस्व; 2. pl. आध्वम्; p. आसान, आसत्[ R. ],and आसीन[see below] ; आसां-चक्रे[ Pa1n2. 3-1 , 87 ] ; आसिष्यते; आसिष्ट; आसितुम्)to sit , sit down , rest , lie RV. AV. S3Br. Mn. MBh. S3ak. etc. ; to be present; to exist; to inhabit , dwell in; to make one's abode in RV. AV. VS. MBh. etc. ; to sit quietly , abide , remain , continue RV. AV. etc. ; to cease , have an end Pan5cat. Das3. Hit. etc. ; to solemnize , celebrate; to do anything without interruption; to continue doing anything; to continue in any situation; to last; (it is used in the sense of " continuing " , with a participle , adj. , or subst. e.g. एतत् साम गायन्न् आस्ते, " he continues singing this verse " ; with an indeclinable participle in त्वा, य, or अम्e.g. उप-रुध्य अरिम् आसीत, " he should continue blockading the foe " ; with an adverb e.g. तूष्णीम् आस्ते, " he continues quiet " ; सुखम् आस्व, " continue well " ; with an inst. case e.g. सुखेना-स्ते, " he continues well " ; with a dat. case e.g. आस्तां तुष्टये, " may it be to your satisfaction ") : Caus. आसयति, to cause any one to sit down Comm. on Pa1n2. : Desid. A1. आसिसिषतेib. ; ([ cf. Gk. ? , ?: Lat. a7sa changed to A7ra ; A7-nus for A7s-nus.])

आस्/ आ ( आ-अस्) P. अस्यति, to throw upon , lay or put upon TBr. Ka1t2h. : A1. ( Impv. 2. pl. आ-स्यध्वम्)to cause to flow in , pour in RV. x , 30 , 2 S3Br. i ; to put or throw on for one's self MaitrS.

आस् n. (?) mouth , face , (only in abl. and instr. ) आसस्(with the prep. आ) , from mouth to mouth , in close proximity RV. vii , 99 , 7

आस् n. आसाand आसया(generally used as an adv. ) , before one's eyes

आस् n. by word of mouth

आस् n. personally

आस् n. present

आस् n. in one's own person

आस् n. immediately RV. vi , 16 , 9 , etc.

"https://sa.wiktionary.org/w/index.php?title=आस्&oldid=491566" इत्यस्माद् प्रतिप्राप्तम्