अशुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुद्ध¦ त्रि॰ विरोधे न॰ त॰।

१ शुद्धभिन्ने सदोषे

२ अपवित्रे चदोषश्च नानाविधः व्याकरणादिलक्षणाननुसारित्वे शब्दस्यदोषः शास्त्रनिषिद्धतयाऽनुष्ठाने कर्म्मणां दोष यथाहिसादेः पापजनकतया सदोषता। स्नानाद्यपनेयमलादेश्चसदोषता विवरणमशुद्धिशब्दे।
“सर्व्वतीर्थेष्वपि स्नातोह्य-शुद्धः पुनरेव सः” स्मृतिः एतच्च मनःशुद्धिप्रशसार्थवादः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Impure.
2. Inaccurate.
3. Unknown, unascer- tained. E. अ neg. शुद्ध pure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुद्ध [aśuddha], a.

Impure, foul.

Inaccurate, incorrect, wrong.

Unknown, unascertained. -द्धम् Blood.-Comp. -वासकः a vagrant, a suspicious person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुद्ध/ अ-शुद्ध mfn. impure S3Br. Mn.

अशुद्ध/ अ-शुद्ध mfn. inaccurate , wrong (especially said of mistakes of copyists and of errata in printing)

अशुद्ध/ अ-शुद्ध mfn. unknown , un ascertained L.

"https://sa.wiktionary.org/w/index.php?title=अशुद्ध&oldid=489517" इत्यस्माद् प्रतिप्राप्तम्