सप्तदश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तदश, [न्] त्रि, (सप्ताधिका दश । सङ्ख्या- विशेषः । सतरो इति भाषा । तत्संख्या- विशिष्टः । यथा । एष वै सप्तदश प्रजापति- यज्ञे यज्ञे अन्वायत्तः । इति मलमासतत्त्वम् ॥ बहुवचनान्तोऽयम् ॥

सप्तदशः, त्रि, (सप्तदशन् + “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) सप्तदशानां पूरणः । यथा, “ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥” इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तदश¦ mfn. (-शः-शी-शं) Seventeenth. E. सप्त seven, दशन् ten, aff. डट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सप्तदश/ सप्त--दश mf( ई)n. the 17th S3Br. A1s3vGr2. VarBr2S. etc.

सप्तदश/ सप्त--दश mf( ई)n. connected with 17 , plus 17 S3Br.

सप्तदश/ सप्त--दश mf( ई)n. consisting of 17 TS. VS. Br. etc.

सप्तदश/ सप्त--दश mf( ई)n. connected with or analogous to a स्तोमwhich has 17 parts TBr. VS. A1s3vS3r.

सप्तदश/ सप्त--दश mf( ई)n. having 17 attributes (said of a कुलor family) MW.

सप्तदश/ सप्त--दश mf( ई)n. pl. 17(= -दशन्) MBh.

सप्तदश/ सप्त--दश m. ( scil. स्तोम)a स्तोमhaving 17 parts VS. TS. Br. A1s3vS3r.

सप्तदश/ सप्त--दश m. N. of a collection of hymns MW.

सप्तदश/ सप्त--दश n. a group or collection of 17 S3rS.

सप्तदश/ सप्त--दश n. N. of a सामन्VP.

"https://sa.wiktionary.org/w/index.php?title=सप्तदश&oldid=391168" इत्यस्माद् प्रतिप्राप्तम्