modem

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विपरिवर्तकम । इदं वैद्युतकोपकरणं दूरभाषया आगच्छन्तं सम्मितीयदत्तांशम् अङ्कीयरूपे परिवर्तयति तथा सङ्गणकात् निर्गच्छन्तम् अङ्कीयदत्तांशं दूरभाषया सञ्चारयितुं सम्मितीयरूपे परिवर्तयति । (Modulator/demodulator) An electronic device for converting between serial data from a computer and an analog signal suitable for transmission over a telephone line connected to another modem.

"https://sa.wiktionary.org/w/index.php?title=modem&oldid=483247" इत्यस्माद् प्रतिप्राप्तम्