दाक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष¦ त्रि॰ दक्षस्येदम् अण्। दक्षसम्बन्धिनि मखादौ
“भागी-यसां भागमादातुमिच्छन् महो दाक्षो येन कृत्तोऽन्यथा-वत्” हरिवं॰

१३

१ अ॰। दाक्षीणां सङ्घः अङ्को लक्षणंवा इञन्तात् अण्।

२ दाक्षिसमुदाये

३ तदङ्के च पु॰

४ तल्लक्षणे न॰।
“परम्परासंवद्धोऽङ्कः साक्षात्तु लक्षणम्” सि॰ कौ॰। दाक्षेः छात्राः
“इञश्च” पा॰ अण्।

५ दाक्षेः छात्रेषुब॰ ब॰। दाक्षेरागतः अण्।

६ दाक्षेरागते त्रि॰। गोत्र-चरणात् वुञि प्राप्ते
“न दण्डमानवान्तेवासिषु” पा॰पर्य्युदासात् अणेव।

७ दाक्षेः दण्डप्रधानमानवेषु

८ अ-न्तेवासिषु च तेन तद्भिन्नेषु दाक्षकः। तेषु तु दाक्षा-दण्डमानवाः शिष्या वा” सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष [dākṣa], a. (-क्षी f.) Relating to Dakṣa. -क्षम् The south; Ms.6.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाक्ष mf( ई)n. (fr. दक्ष)relating to दक्ष( Hariv. )or to दाक्षि( Pa1n2. 4-2 , 112 )

दाक्ष mf( ई)n. southern , dwelling in the south SS3am2kar.

दाक्ष m. or n. the south (in 591476 षस्या-यनn. the sun's progress towards -ssouth , the winter solstice and sacrifice then performed Mn. vi , 10 [ v.l. दक्ष्])

दाक्ष m. pl. N. of the disciples of a partic. school(See. कुमारी-द्).

"https://sa.wiktionary.org/w/index.php?title=दाक्ष&oldid=288207" इत्यस्माद् प्रतिप्राप्तम्