लज्जा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जा, स्त्री, (लज्जनमिति । लस्ज व्रीडने + “गुरोञ्च हलः ।” ३ । ३ । १०३ । इति अः । टाप् ।) अन्तःकरणवृत्तिविशेषः । इति नागोजीभट्टः ॥ अकर्त्तव्ये कर्म्मणि परज्ञान- भयम् । लाज् इति भाषा । तत्पर्य्यायः । मन्दाक्षम् २ ह्रीः २ त्रपा ४ व्रीडा ५ । सा अन्यतश्चेत् अपत्रपा ६ । इत्यमरः ॥ मन्दा- स्यम् ७ लज्या ८ व्रीडः ९ व्रीडनम् १० । इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । ४८ । “लज्जा तिरश्चां यदि चेतसि स्या- दसंशयं पर्व्वतराजपुत्त्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्य्यु- र्बालप्रियत्वं शिथिलं चमर्य्यः ॥”) लज्जालुः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जा स्त्री।

लज्जा

समानार्थक:मन्दाक्ष,ह्री,त्रपा,व्रीडा,लज्जा

1।7।23।2।5

रीढावमाननावज्ञावहेलनमसूर्क्षणम्. मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः॥

वैशिष्ट्य : लज्जाशीलः

 : पित्रादेः_पुरतः_जातलज्जा

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जा¦ स्त्री लस्ज भावे अ। अकृत्यप्रवृत्तौ परदर्शने दुष्टत्व-धिया ततो निवृत्तिमाधने चित्तवृत्तिभेदे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जा¦ f. (-ज्जा) Shame, modesty, bashfulness. E. लस्ज् to be modest, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जा [lajjā], [लज्ज् भावे अ]

Shame; कामातुराणां न भयं न लज्जा Subhāṣ.; विहाय लज्जाम् R.2.4; Ku.1.48.

Bashfulness, modesty; शृङ्गारलज्जां निरूपयति Ś.1; Ku.3.7; R.7.35. लज्जे त्वं मज्ज सिन्धौ Subhāṣ.

N. of the sensitive plant. -Comp. -अन्वित a. modest, bashful.-आवह, -कर a. (-रा or -री f.) causing shame, shameful, digraceful, ignominious; सर्वमलज्जाकरमिह यत् कुर्वन्तीह परिपूर्णाः Pt.5.1. -कृतिः feigning modesty. -शील a. bashful, modest. -रहित, -शून्य, -हीन a. shameless, impudent, immodest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लज्जा f. See. below.

लज्जा f. shame , modesty , bashfulness , embarrassment (also Shame personified as the wife of धर्मand mother of विनय) MBh. Ka1v. etc.

लज्जा f. the sensitive plant , Mimosa Pudica L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति. Br. IV. ४४. ७४.
(II)--R. from ऋष्यवान्. M. ११४. २६.
(III)--a daughter of दक्ष; फलकम्:F1:  वा. १०. २५; Vi. I. 7. २३.फलकम्:/F married Dharma; फलकम्:F2:  Br. II. 9. ५०, ६१.फलकम्:/F mother of Vinaya. फलकम्:F3:  वा. १०. ३६; ५५. ४३; Vi. I. 7. ३०.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=लज्जा&oldid=503955" इत्यस्माद् प्रतिप्राप्तम्