असुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुरः, पुं, स्त्री, (अस्यति देवान् क्षिपति इति । असं + उरन् । यद्वा न सुरः विरोधे नञ्तत्- पुरुषः । यद्वा नास्ति सुरा यस्य सः । सूर्य्यपक्षे असति दीप्यते इति उरन् ।) सुर विरोधी । स तु कश्यपात् दितिगर्भजातः । तत्पर्य्यायः । दैत्यः २ दैत्येयः ३ दनुजः ४ इन्द्रारिः ५ दानवः ६ शुक्रशिष्यः ७ दितिसुतः ८ पूर्ब्बदेवः ९ सुरद्विट् १० देवरिपुः ११ देवारिः १२ इत्यमरः ॥ (“सुराः प्रतिग्रहाद्देवाः सुरा इत्यभिविश्रुताः । अप्रतिग्रहणात्तस्य दैतेयाश्चासुराः स्मृताः” ॥ इति रामायणे ।) सूर्य्यः । इति मेदिनी । राहुः इति ज्योतिःशास्त्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर पुं।

असुरः

समानार्थक:असुर,दैत्य,दैतेय,दनुज,इन्द्रारि,दानव,शुक्रशिष्य,दितिसुत,पूर्वदेव,सुरद्विष्

1।1।12।1।1

असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः। शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः॥

 : वृत्रासुरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर¦ पु॰ अस--दीप्तौ उर॰।

१ सूर्य्ये। अस्यति क्षिपतिदेवान् उर विरोधे न॰ त॰ वा। सुरविरोधिनि

२ दैत्ये।

३ रात्रौ स्त्री। असुरप्रभेदाश्च भारते आ॰ प॰ दर्शिताः
“एकएव दितेः पुत्रो हिरण्यकशिपुः” स्मृतः। नाम्नाख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः। प्रह्लादः पूर्ब्ब-[Page0556-b+ 38] जस्तेषां संह्लादस्तदनन्तरम्। अनुह्लादस्तृतीयोऽभूत्तस्माच्चशिविवाष्कलौ। प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्रभारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत। विरो-चनस्य पुत्त्रोऽभूद्बलिरेकः प्रतापवान्। बलेश्च प्रथितःपुत्त्रो वाणो नाम महासुरः। रुद्रस्यानुचरः श्रीमान्महा-कालेति यं विदुः। चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्रभारत। तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः। शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः। असिलोमाच केशी च दुर्ज्जयश्चैव दानवः। अयःशिरा अश्वशिराअश्वशङ्कुश्च वीर्य्यवान्। तथा गगनमूर्द्धा च वेगवान् केतु-मांश्च सः। स्वर्भानुरश्वोऽश्वपतिर्वृषपर्व्वाजकस्तथा। अश्व-ग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। एकपादेकचक्रश्चविरुपाक्षमहोदरौ। निचन्द्रश्च निकुम्भश्च कुपटः कपट-स्तथा। शरभः शलभश्चैव सूर्य्याचन्द्रमसौ तथा। एतेख्याता दनोर्व्वंशे दानवाः परिकीर्त्तिताः। अन्यौ तु खलु-देवानां सूर्य्याचन्द्रमसौ स्मृतौ। अन्यौ दानवमुख्यानांसूर्य्याचन्द्रमसौ तथा। इमे च वंशाः प्रथिताः सत्त्ववन्तोमहाबलाः। दनुपुत्त्रा महाराज दश दानववंशजाः। एकाक्षोऽमृतपो वीरः प्रलम्बनरकावपि। वातापी शत्रु-तपनः शठश्चैव महासुरः। गविष्ठश्च वनायुश्च दीर्घजिह्वश्चदानवः। असंख्येयाः स्मृतास्तेषां पुत्त्राः पौत्त्राश्च भारत!। सिंहिका सुषुवे पुत्त्रं राहुं चन्द्रार्क्कमर्द्दनम्। सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रप्रमर्द्दनम्। क्रूरस्व-भावं क्रूरायाः पुत्त्रपौत्त्रमनन्तकम्। गणः क्रोधवशोनाम क्रूरकर्म्माऽरिमर्द्दनः। दनायुषः पुनः पुत्राश्चत्वारो-ऽसुरपुङ्गवाः। विक्षरोबलवीरौ च वृत्रश्चैव महासुरः। कालायाः प्रथिताः पुत्त्राः कालकल्पाः प्रहारिणः। प्रवि-ख्याता महावीर्य्या दानवेषु परन्तपाः। विनाशनश्च क्रोधश्चक्रोधहन्ता तथैव च। क्रोधः शत्रुस्तथैवान्ये कालकेया इतिश्रुताः”। हरिवंशेतु अन्येऽपि वहवोऽसुरभेदा उक्ता यथा।
“दित्याः पुत्त्रद्वयं यज्ञे कश्यपादिति नः श्रुतम्। हिरण्य-कशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान्। सिंहिका चाभवत्कन्याविप्रचित्तेः परिग्रहः। सैंहिकेया इति ख्याता यस्याःपुत्रा महाबलाः। गणैश्च सह राजेन्द्र! दशसाहस्र-मुच्यते। तेषां पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः। असंख्याता महाबाहो हिरण्यकशिपोः शृणु। हिरण्य-कशिपोः पुत्त्राश्चत्वारः प्रथितौजसः। अनुह्रादश्च ह्रादश्चप्रह्रादश्चैव वीर्य्यवान्। संह्रादश्च चतुर्थोऽभूत् ह्रादपुत्रो[Page0557-a+ 38] ह्रदस्तथा। संह्रादपुत्रः सुन्दश्च निसुन्दश्चैव तावुभौ। ह्रदस्य पुत्रो ह्यायुर्व्वै शिविः कालस्तथैव च। विरोचनश्चप्राह्रादिर्बलिजज्ञे विरोचनात्। बलेः पुत्रशतन्त्वा-सीद्वाणज्येष्ठं नराधिप। धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्र-तापनः। कुम्भनाभो गर्द्दभाक्षः कुक्षिरित्येवमादयः। वाणस्तेषामतिबलो ज्येष्ठःपशुपतिप्रियः। पुराकल्पे हिवाणेन{??}साद्योमापतिं प्रभुम्। पार्श्वतो विहरिष्यामिइत्येवं याचितो वरः। वाणस्य चेन्द्रदमनो लोहित्या-मुदपद्यत। गणास्तथा सुरा राजन् शतसाहस्रसम्मिताः। हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः। झर्झरःशकुनिश्चैव भूतसन्तापनस्तथा। महानाभश्च विक्रान्तःकालनाभस्तथैव च। अभबन्। दनुपुत्राश्च शतं तीव्र-पराक्रमाः। तपस्विनो महावीर्य्याः प्राधान्येन निबोधतान्। द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिराः प्रभुः। शङ्कु-कर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा। अयोमुखः शम्ब-रश्च कपिलो वामनस्तथा। मरीचिर्म्मघवांश्चैव इरा गर्ग-शिरा वृकः। विक्षोभणश्च केतुश्च केतुवीर्य्यशतह्रदौ। इन्द्रजित्सर्व्वजिच्चैव वज्रनाभस्तथैव च। महानाभश्चविक्रान्तः कालनाभस्तथैव च। एकचक्रो महाबाहुस्तारकश्चमहाबलः। वैश्वानरः पुलोमा च विद्रावणमहाशिराः। स्वर्भानुर्वृषपर्व्वा च तुहुण्डश्च महासुरः। सूक्ष्मश्चैव निच-न्द्रश्च ऊर्णनाभो महागिरिः। असिलोमा च केशी चशठश्च बलको मदः। तथा गगनमूर्द्धा च कुम्भनाभोमहासुरः। प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्य्यवान्। वैरूपः स विरूपाक्षः सुपथोऽथ हराहरौ। हिरण्य-कशिपोश्चैव शतमायश्च शम्बरः। शरभः शलभश्चैव विप्र-चित्तिश्च वीर्य्यवान्। एते सर्व्वे दनोः पुत्राः कश्यपादभि-जज्ञिरे। विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः। एतेषां यदपत्यन्तु न तच्छक्यं नराधिपः। प्रसंख्यातुंमहीपाल! पुत्रपौत्रमनन्तकम्। स्वर्भानोस्तु प्रभा कन्यापुलोम्नस्तु सुतात्रयम्। उपदानवी हयशिराः शर्म्मिष्ठावार्षपर्व्वणी। पुलोमा कालका चैव वैश्वानरसुते उभे। बह्वपत्ये महावीर्य्ये मारीचेस्तु परिग्रहः। तयोः पुत्र-सहस्राणि षष्टिं दानवनन्दनान्। चतुर्द्दश शतानन्यान्हिरण्यपुरवासिनः। मारीचिर्ज्जनयामास महतातपसाऽन्वितः। पौलोमाः कालकेयाश्च दानवास्तेमहाबलाः। अबध्या देवतानाञ्च हिरण्यपुरवासिनः। कृताः पितामहेनाजौ निहताः सव्यसाचिना। [Page0557-b+ 38] प्रभाया नहुषः पुत्त्रः सृञ्जयश्च शचीसुतः। पूरुंजज्ञे-ऽथ शर्म्मिष्ठा दुष्मन्तमुपदानवी। ततोऽपरे महावीर्य्यादानवास्त्वतिदारुणाः। सिंहिकायामथोत्पन्ना विप्रचित्तेःसुतास्तथा। दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः। सहिकेया इति ख्यातास्त्रयोदश महाबलाः। वंशःशल्यश्च बलिनौ नभश्चैव महाबलः। वातापिर्नमुचिश्चैवइल्वलः खसृमस्तथा। आञ्जिको नरकश्चैव कालनाभ-स्तथैव च। राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः। शुकः पोतरणश्चैव वज्रनाभश्च वीर्य्यवान्। मूकश्चैव तुहु-ण्डश्च ह्रादपुत्त्रौ बभूवतुः। मारीचः सुन्दपुत्त्रश्च ताड-कायां व्यजायत। एते वै दानवाः श्रेष्ठा दनुवंशविव-र्द्धनाः। तेषां पुत्त्राश्च पौत्त्राश्च शतशोऽथ सहस्रशः। संह्रादस्य तु दैत्यस्य निवातकवचाः कुले। समुत्पन्नाः सुम-हता तपसा भावितात्मनः। तिस्रः कोट्यः सुतास्तेषां मणि-मत्यां निवासिनाम्। तेऽप्यबध्याश्च देवानामर्ज्जुनेन निपा-तिताः। षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्त्तिताः”।
“वासेन यस्य जनिताऽसुरभीरणश्रीः” नैष॰।
“समत्सरेणा-सुर इत्युपेयुषा” माघः।
“ततः कानीयसा एव देवा ज्यायसाअसुराः, य एषु लोकेष्वस्पर्द्धन्त ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामिति” छा॰ उ॰
“असुषु विष्वग्विष-यासु प्राणनक्रियासु रमन्ते रम्--डु।

४ स्वाभाविक्यां तमआत्मिकायामिन्द्रियवृत्तौ।
“देवासुरा वै यत्र संयेतिरे” वृ॰ उ॰। देवाश्चासुराश्च देवादीव्यतेर्द्योतनार्थस्य रूपंशास्त्रोद्भासिता इन्द्रियवृत्तयः। असुरास्तद्विपरीताः स्वेष्वेवा-सुषु विष्वग्विषयासु प्राणनक्रियासु रमणात् स्वाभाविक्यस्तमआत्मिका इन्द्रियवृत्तय एव” भा॰। स्वार्थे प्रज्ञा॰ अण् आसुरःतत्रार्थे। तस्येदम् अण् आसुरः तत्सम्बन्धिनि त्रि॰ स्त्रियांङीप्
“आसुरीरात्रिरन्यत्र तस्मात्ताः परिवर्ज्जयेत्” स्मृतिः
“आसुरीं योनिमापन्नाः” गीता। हितार्थे यत्। असुर्य्यः।
“असुर्य्यानाम ते लोका अन्धेन तमसा वृताः” कठ॰ उ॰सुरा सुधा ग्रहीतृत्वेनास्त्यस्य अर्श॰ अच् न॰ त॰।
“सुराप्रतिग्रहाद्देवाःसुरा इत्यभिश्रुताः। अप्रतिग्रहणा-च्चास्या दैतेयाश्चासुराः स्मृताः इत्युक्तनिर्व्वचनादपितेषामसुरत्वम्। जातौ ङीप् असुरी
“असुरी जिह्वीदेवानां प्रातः सवनसत्रालेट्” अथ॰।

४ कांस्ये तस्यासु-राह्वयत्वात्तथात्वम्। मेघे पु॰ निरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर¦ mf. (-रः-रा) An Asura or demon: the Asuras are children of DITI by KASYAPA; they are demons of the first order, and in perpetual hostility with the gods. m. (-रः) The sun. f. (-रा)
1. Night.
2. A zodiacal sign.
3. A prostitude. f. (-री)
1. Black mustard, (Sinapis ramosa.)
2. The wife of an Asura. E. अ neg. and मुर a deity; or अस् to send, to cast, &c. and उरन् Una4di affix, टाप् and ङीप् for the fem. or अ neg. and सुरा spirituous liquor, personified as a dam- sel produced at the churning of the ocean, who was rejected by the demons and received by the gods.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर [asura], a. [असु-र Uṇ1.42]

Living, alive, spiritual.

An epithet of the Supreme Spirit or Varuṇa.

Incorporeal, super-human, divine. -रः [According to Nir. अ सुरताः स्थानेषु न सुष्टु रताः स्थानेषु चपला इत्यर्थः; or अस्ताः प्रच्याविता देवैः स्थानेम्यः or from असु; असुः प्राणः तेन तद्वन्तो भवन्ति रो मत्वर्थ; or सोर्देवानसृजत तत्सुराणां सुरत्वम्, असोः असुरानसृजत तदसुराणामसुरत्वम्; सोः = प्रशस्तादात्मनः प्रदेशात्]

An evil spirit, a demon; the chief of the evil spirits; वृकद्वरसो असुरस्य वीरान् Rv.2.3.4. the Rām. thus accounts for the name: सुराप्रतिग्रहाद्देवाः सुरा इत्य- भिविश्रुताः । अप्रतिग्रहणात्तस्या दैतेयाश्चासुरास्तथा ॥ [In the oldest parts of the Ṛigveda the term Asura is used for the Supreme Spirit and in the sense of 'god', 'divine'; it was applied to several of the chief deities such as Indra, Agni, and especially Varuṇa. It afterwards acquired an entirely opposite meaning, and came to signify a demon or an enemy of the gods. The Brāhmaṇas state that Prajāpati createdAsuras with the breath (Asu); particularly from the lower breath. The Vāyu P. says that Asuras were first produced as sons from Prajāpati's groin; cf. also Nir. above].

A general name for the enemies of gods, Daityas and Dānavas, distinguished from Rākṣasas descended from Pulastya; कानीयसा एव देवा ज्यायसा असुराः Bṛi. Up.1.3. Bg.11.22.

A ghost or spectre.

The sun (said to be from अस् to shine).

An elephant.

An epithet of Rāhu.

A cloud.

N. of a warrior tribe.

रा Night.

A zodiacal sign.

A prostitute.

री A female demon, wife of an Asura.

N. of the plant Sinapis Racemosa Roxb. (Mar. काळी मोहरी).-Comp. -अधिपः,

इन्द्रः, राज्, जः the lord of the Asuras.

an epithet of Bali, grandson of Prahlāda; यज्ञं चकार सुमहानसुरेन्द्रो महाबलः Rām.1.29.6.

आचार्यः, गुरुः N. of the preceptor of the Asuras, Sukrāchārya.

the planet Venus. -आह्वम् bell-metal. -क्षयण, -क्षिति a. destroying the Asuras; असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् Av.11.1.1; यमबध्नाद् बृहस्पतिर्देवेभ्यो असुरक्षितिम् Av.1.6.22.

गुरुः The planet Venus (शुक्र).

Śukrāchārya. -द्रुह् 'Enemy of the Asuras', a god; पुरः क्लिश्नाति सोमं हि सैंहिके- यो$सुरद्रुहाम् Śi.2.35. -द्विष् m. an enemy of the Asuras,i. e. a god. -माया demoniacal magic; येना श्रवस्यवश्चरथ देवा इवासुरमायया Av.3.9.4. -रक्षस् n. (pl.) the Asuras and Rākṣasas. (-सम्) a demoniacal being partaking of the qualities of both the classes. -रिपुः, -सूदनः 'destroyer of Asuras', an epithet of Viṣṇu; भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन Rām.1.29.17. -हन्m.

One who destroys the Asuras, an epithet of Agni, Indra &c.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुर mfn. (2. अस्Un2. ), spiritual , incorporeal , divine RV. AV. VS.

असुर m. a spirit , good spirit , supreme spirit (said of वरुण) RV. VS.

असुर m. the chief of the evil spirits RV. ii , 30 , 4 and vii , 99 , 5

असुर m. an evil spirit , demon , ghost , opponent of the gods RV. viii , 96 , 9

असुर m. x AV. etc. [these असुरs are often regarded as the children of दितिby कश्यपSee. दैत्य; as such they are demons of the first order in perpetual hostility with the gods , and must not be confounded with the राक्षसs or imps who animate dead bodies and disturb sacrifices]

असुर m. a N. of राहुVarBr2S. etc.

असुर m. the sun L.

असुर m. a cloud Naigh. (See. RV. v , 83 , 6 )

असुर m. pl. N. of a warrior-tribe , ( g. पर्श्व्-आदि, See. )

असुर m. of a Vedic school

असुर m. a zodiacal sign L.

असुर m. the plant Sinapis Ramosa Roxb. L. ([In later Sanskrit सुरhas been formed from असुर, as सितfrom असितSee. ])

असुर See. असु.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a deity personified; to be worshipped in house- buildings. M. २५३. २६; २६८. १६. [page१-138+ ४४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ASURA : Those born to Kaśyapa of his wife Danu are called Dānavas and those born of his wife Diti are call- ed Daityas. They belong to the demonaic dynasty (Re- fer under ‘Asuravaṁśa’ in the genealogy chart). Re- nowned among the asuras were the following:

Prahlāda, Saṁhlāda, Anuhlāda, Śibi, Bāṣkala, Virocana, Kumbha, Nikumbha, Bali, Bāṇa, Mahākāla, Vipracitti, Śambara, Namuci, Pulomā, Viśruta, Asilomā, Keśī, Durjaya, Ayaśśiras, Aśvaśśiras, Aśva, Śaṅku, Mahābala, Garga, Mūrdhā, Vegavān, Ketumān, Svarbhānu, Aśva- pati, Vṛṣaparvā, Ajaka, Aśvagrīva, Sūkṣma, Tuhūṇḍa, Ekapād, Ekacakra, Virūpākṣa, Harāhara, Candra, Kupaṭa, Kapaṭa, Para, Śarabha, Śalabha, Sūrya and Candramas.


_______________________________
*1st word in left half of page 67 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=असुर&oldid=489943" इत्यस्माद् प्रतिप्राप्तम्