मधुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुरम्, क्ली, (मधु + रः ।) वङ्गम् । इति राज- निर्घण्टः ॥ विषम् । इति मेदिनी । रे, १९५ ॥ (वङ्गशब्दे विषशब्दे च विवरणमस्य ज्ञातव्यम् ॥)

मधुरः, पुं, (मधु माधुर्य्यं रातीति । रा + कः । यद्वा, मधुमाधुर्य्यमस्यास्तीति । “ऊषसुषिमुष्क- मधो रः ।” ५ । २ । १०७ । इति रः ।) मिष्टरसः । इत्यमरः । १ । ५ । ९ ॥ स च इक्ष्वादौ लक्ष्यते । तत्पर्य्यायः । गौल्यः २ । इति राजनिर्घण्टः ॥ रसज्येष्ठः ३ गुल्यः ४ स्वादुः ५ मधूलकः ६ । इति हेमचन्द्रः । ६ । २४ ॥ तस्य गुणाः । प्रीणनत्वम् । बल्यत्वम् । बृंहणत्वम् । वायुपित्तनाशित्वम् । रसायनत्वम् । गुरुत्वम् । स्निग्धत्वम् । चक्षुष्य- त्वम् । तर्पणत्वम् । सरत्वञ्च । अन्यच्च । “रसो मधुरकः शीतो धातुस्तन्यबलप्रदः । चक्षुष्यो वातपित्तघ्नः कुर्य्यात् स्थौल्यकफक्रमीन् ॥ सोऽतियुक्तो ज्वरश्वासगलगण्डादिरोगकृत् ॥” इति राजवल्लभः ॥ अपि च । “मधुरस्तु रसश्चिनोति केशान् बपुषः स्थैर्य्यबलौजोवीर्य्यदायी । अतिसेव्रनतः प्रमेहशैत्य- जडतामान्द्यमुखान् करोति दोषान् ॥” इति राजनिर्घण्टः ॥ (यथा च वाभटे सूत्रस्थाने दशमेऽध्याये ॥ “रसानामिति रूपाणि कर्म्माणि मधुरो रसः । आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् । बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम् ॥ प्रशस्तो बृंहणो कण्ठ्यः स्तन्यसन्धानकृद्गुरुः । आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः ॥ कुरुतेऽत्यु पयोगेन समेदःकफजान् गदान् । स्थौल्याग्निसादसंन्यासमेहगण्डार्व्वुदादिकान् ॥” अपिच । “तत्र मधुरो रसः शरीरसात्म्याद्रसरुधिरमांस- मेदोऽस्थिमज्जौजः शुक्राभिवर्द्धन आयुष्यः षडि- न्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्न- स्तृष्णाप्रशमनः त्वच्यः केश्यः कण्ठ्यः प्रीणनो जीवनस्तर्पणः स्नेहनः स्थैर्य्यकरः क्षीणक्षत- सन्धानकरः घ्राणमुखकण्ठोष्ठतालुप्रह्लादनो दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकाना- मिष्टतमः स्निग्धः शीतो गुरुश्च । स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्द्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाष- मग्नेर्द्दोबल्यमास्यकण्ठमांसाभिवृद्धिं श्वासकास- प्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्य्यव- मथुसंज्ञास्वरप्रणाशगलगण्डमालाश्लीपदगल- शोफवस्तिधमनीगुदोपलेपाक्ष्यामयानभिष्य- मित्येवंप्रभृतीन् कफजान् विकारानुपजनयन्ति । “स्नेहनप्रीणनाह्लादमार्द्दवैरुपलभ्यते । मुखस्थो मधुरश्चास्यं व्याप्नुव~ल्लिम्पतीव च ॥” इति चरके सूत्रस्थाने २६ अध्याये ॥) जीवकः । रक्तशिग्रुः । राजाम्रः । रक्तेक्षुः । गुडः । शालिः । इति च राजनिर्घण्टः ॥ (बीजपूरविशेषः । तत्पर्य्यायो यथा, -- “बीजपूरोऽपरः प्रोक्तो मधुरो मधुकर्कटी ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ स्कन्दस्यसैनिकभेदः । यथा महाभारते । ९ । ४५ । ६९ । “मधुरः सुप्रसादश्च किरीटी च महाबलः ॥”)

मधुरः, त्रि, (मधु माधुर्य्यमस्यास्तीति । “ऊषसुषि- मुष्कमधो रः ।” ५ । २ । १०७ । इति रः ।) मधुररसविशिष्टः । स्वादुः । (यथा, हितोप- देशे । १ । ७९ । “न धर्म्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥”) प्रियः । इति मेदिनी । रे, १९५ ॥ पारि- भाषिकमधुराणि यथा । विदग्धोक्तिः । प्रिया- धरकुचादिः । शशी । स्त्रियः । बालोक्तिः । इति कविकल्पलता ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुर पुं।

मधुररसः

समानार्थक:मधुर

1।5।9।1।3

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः। तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥

पदार्थ-विभागः : , गुणः, रसः

मधुर वि।

मधुरम्

समानार्थक:स्वादु,मधुर

3।3।192।1।1

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , गुणः, रसः

मधुर वि।

प्रियम्

समानार्थक:अभीष्ट,अभीप्सित,हृद्य,दयित,वल्लभ,प्रिय,मधुर

3।3।192।1।1

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुर¦ पु॰ मधु माधुर्य्यं राति रा--क, अस्त्यर्थे र वा।

१ गुडादिस्थे मिष्टरसे माधुर्य्यरसवति इक्ष्याढौ च मेदि॰
“मधुरया मधुबोधितमाधवी” माघः।

३ प्रिये

४ स्वादौच त्रि॰ मेदि॰।

५ रक्तशिश्रौ

६ राजा{??}

७ रक्तेक्षौ

८ गुडे

९ शाकौ,

१० जीरके च पु॰ राजनि॰

११ वङ्गे

१२ विषेच न॰ मेदि॰

१३ शतपुष्यायां

१४ वष्टिमधौ

१५ मधुकर्कटि-कायां

१६ मधूल्यां

१७ मेदायां

१८ यथुरानगर्य्यां च स्त्रीमेदि॰

१९ काकोल्यां

२० शतानर्य्यां

२१ वृहज्जीवन्त्यां

२२ पासङ्कशाके

२३ मिश्याञ्च (मौरी) स्त्री। स्वार्थे क। अत इत्त्रम्। मिश्याम् स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुर¦ mfn. (-रः-रा-रं)
1. Sweet.
2. Pleasing, agreeable, liked. m. (-रः)
1. The sweet taste, sweetness.
2. A drug, commonly Jivaka.
3. Mo- lasses.
4. The red sugar-cane.
5. Rice.
6. A kind of mango tree. n. (-रं)
1. Poison.
2. Tin.
3. Treacle, syrup. f. (-रा)
1. A sort of fennel, (Anethum sowa or panmorium. Rox.)
2. Anise, (Pimpinella anisum.)
3. A plant, (Sanseviera zeylanica.)
4. Liquorice.
5. The sweet lime.
6. Marrow.
7. The city Mathura
4.
8. A Medicinal plant, commonly Kakko4li.
9. Asparagus recomosus.
10. Bengal beet. E. मधु honey, and रा to get or be, aff. क; to have the flavour of honey, to be as sweet.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुर [madhura], a. [मधु-माधुर्यं राति रा-क, मधु-अस्त्यर्थे र वा]

Sweet; यथा प्रकृत्या मधुरं गवां पयः H.

Honied, mellifluous.

Pleasant, charming, attractive, agreeable; अहो मधुरमासां दर्शनम् Ś.1; Ku.5.9; Māl.2.11; किमिव हि मधुराणां मण्डनं नाकृतीनाम् Ś.1.2; मधुरया मधुबोधितमाधवी ... Śi.6.2.

Melodious (as a sound); पुंस्कोकिलो$यं मधुरं चुकूज Ku. 3.32.

रः The red sugar-cane.

Rice.

A kind of sugar, molassess (गुड).

A kind of mango.

Cuminseed.

रा Liquorice.

Sour ricewater.

N. of the city Mathurā.

N. of plants like काकोली, शतावण, बृहज्जीवन्ती.

Sweet fennel (Mar. बडीशेप). -री A kind of musical instrument.

रम् Sweetness.

A sweet drink, syrup.

Poison.

Tin. -रम् ind. Sweetly, pleasantly, agreeably. (मधुरेण ind. in a kindly or friendly manner; नहि दुर्योधनो राज्यं मधुरेण प्रदास्यति Mb.5.4.1.) -Comp. -अक्षर a. sounding sweetly, uttering sweet sounds, melodious; कूजन्तं रामरामेति मधुरं मधुराक्षरम् Rām. Stotra 34. -अङ्गकः astringent taste.

अम्लः the orange.

the pomegranate.

some sour plants. -अम्लकः the hog-plum. -अष्टकम् N. of a collection of 8 verses by Vallabhāchārya. -आलाप a. uttering sweet sounds. (-पः) sweet or melodious notes; मधुरालापनिसर्गपण्डिताम् Ku.4.16. (-पा) a kind of thrush. -उपन्यासः kind address or speech. -कण्टकः a kind of fish. -जम्बीरम् a species of lime. -त्रयम् = मधुत्रयम् q. v. -फलः a sort of jujube tree (राजबदर). -भाषिन्, -वाच् a. sweet-speaking.-मिशिः f. sweet fennel (Mar. बडीशेप). -लता a kind of liquorice. -विपाक a. sweet after digestion. -स्रवा a kind of date tree. -स्वनः a conch. -स्वर, -स्वन a. warbling sweetly, sweet-voiced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुर mf( आ)n. sweet , pleasant , charming , delightful A1s3vGr2. R. Sus3r. etc.

मधुर mf( आ)n. sounding sweetly or uttering sweet cries , melodious , mellifluous MBh. Ka1v. etc. (656181 अम्ind. )

मधुर m. sweetness L.

मधुर m. a kind of leguminous plant Car.

मधुर m. the red sugar-cane L.

मधुर m. a species of mango L.

मधुर m. a Moringa with red flowers L.

मधुर m. rice L.

मधुर m. a partic. drug(= जीवक) L.

मधुर m. molasses L.

मधुर m. sour gruel (also f( आ). ) L.

मधुर m. N. of one of the attendants of स्कन्दMBh.

मधुर m. of a गन्धर्व, SaddhP.

मधुर m. (with आचार्य) , of a teacher Cat. (See. , माधुर)

मधुर m. Beta Bengalensis L.

मधुर m. Asparagus Racemosus and other plants L.

मधुर m. liquorice L.

मधुर m. a kind of root similar to ginger L.

मधुर m. sour rice-water L.

मधुर m. N. of a town(= मथुरा) Pat. on Pa1n2. 1-2 , 51 Va1rtt. 5

मधुर m. of the tutelary deity of the race of वन्धुलCat.

मधुर f.( ई) kind of musical instrument L.

मधुर n. kind or friendly manner (only 656203 रेणind. ) Hariv.

मधुर n. the quality of the throat which makes the voice sweet L.

मधुर n. sweetness , syrup , treacle L.

मधुर n. poison L. tin L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MADHURA : A soldier of Subrahmaṇya. (Sloka 71, Chapter 45, Śalya Parva).


_______________________________
*8th word in right half of page 459 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मधुर&oldid=503366" इत्यस्माद् प्रतिप्राप्तम्