खाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाटः पुं, स्त्री, (खे ऊर्द्ध्वमार्गे अटत्यनेन । अट् + करणे घञ् ।) शवरथः । इति शब्दरत्नावली ॥ मरार खाट् इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाट¦ पु॰ खे ऊर्द्धमार्गे अटत्यनेन अट--करणे घञ्। शवरथेशवहरणशय्यायाम् शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाट¦ mf. (-टः-टा)
1. A bier, a cot or bedstead on which dead bodies are conveyed to the pile. E. खट् to screen, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाटः [khāṭḥ] टा [ṭā] टिका [ṭikā] टी [ṭī], टा टिका टी f. A bier, a bed-stead on which dead bodies are carried to the cemetery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खाट m. (= खट्टि)a bier , cot or bedstead on which dead bodies are conveyed to the pyre L.

"https://sa.wiktionary.org/w/index.php?title=खाट&oldid=498526" इत्यस्माद् प्रतिप्राप्तम्