वात्सल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सल्यः, पुं, (वत्सल एव । स्वार्थे ष्यञ् ।) रसविशेषः । यथा, -- “वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः स्मृतः ॥” इति त्रिकाण्डशेषः ॥ एतद्रसाधिकारी यथा, -- “शान्ते ब्राह्मण एव स्यात् प्रीते दासः प्रकी- र्त्तितः । प्रेयास स्युः सखायो हि यशोदा वत्सले स्मृताः ॥ मधुरे राधिका ज्ञेया हास्ये स्यान्मधुमङ्गलः । सखीयूथोऽद्भुते ज्ञेयो वीरे चारणगोवृषाः ॥ करुणे वत्सवृक्षादिर्जटिलाद्यास्तु रौद्रके । गोवर्द्धनेऽभिमन्युश्च भयानक उदाहृतौ ॥ तपस्विन्यादयो ह्यत्र वीभत्से परिकीर्त्तिताः । व्रजस्था नियता ज्ञेया आलम्बनविभावकाः ॥” इत्युज्ज्वलनीलमणिः ॥ (वत्सलस्य भावः । वत्सल + ष्यञ् ।) वत्सलस्य भावे, क्ली, ॥ (स्नेहः । यथा, भागवते । ४ । ६ । ३४ । “चरन्तं विश्वसुहृदं वात्सल्ल्याल्लोकमङ्गलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सल्य¦ न॰ वत्सलस्य भावः ष्यञ्। पुत्रादिस्नेहानुगुणेर{??}भेदे उज्ज्वलमणिः
“यशोदा वत्सले स्मृता”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सल्य¦ n. (-ल्यं) Tenderness, affection, fondness. E. वत्सल affectionate, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सल्यम् [vātsalyam], [वत्सलस्य भावः ष्यञ्]

Affection (towards one's offspring), affection or tenderness in general; न पुत्रवात्सल्यमपाकरिष्यति Ku.5.14; पतिवात्सल्यात् R.15.98; so भार्या˚, प्रजा˚, शरणागत˚, etc.

Fond affection or partiality. -Comp. -बन्धिन् a. displaying affection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वात्सल्य n. (fr. वत्सल)affection or tenderness ( esp. towards offspring) , fondness or love for( gen. loc. or comp. ) R. Ka1lid. etc.

"https://sa.wiktionary.org/w/index.php?title=वात्सल्य&oldid=248220" इत्यस्माद् प्रतिप्राप्तम्