स्वास्थ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वास्थ्यम्, क्ली, (स्वस्थस्य भावः । स्वस्थ + ष्यञ् ।) आरोग्यम् । इति शब्दरत्नावली ॥ (यथा, -- “गतवेगे भवेत् स्वास्थ्यं सर्व्वेष्वाक्षेपकादिषु ।” इति माधवकरकृतरुग्विनिश्चयसंग्रहे वात- ष्याध्यधिकारे ॥) सन्तोषः । इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । २४९ । “किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्ल्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वास्थ्य¦ न॰ स्वस्थस्य भावः ष्यञ्।

१ आरोग्ये

२ सन्तोषे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वास्थ्य¦ n. (-स्थ्यं)
1. Health.
2. Content, happiness, complacency. satisfac- tion.
3. Fortitude, firmness, self-dependence.
4. Prosperity, com- fortableness, competence. E. स्व self, स्थ who is or stays, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वास्थ्यम् [svāsthyam], 1 Self-reliance, selfdependence.

Fortitude, resoluteness, firmness; स्वास्थ्यं भद्र भजस्वार्य त्यज्यतां कृपणा मतिः Rām.4.1.12.

Sound state, health.

Prosperity, well-being, confortableness.

Ease. satisfaction, spirits; लब्धं मया स्वास्थ्यम् Ś.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वास्थ्य n. (fr. स्व-स्थ)self-dependence , sound state (of body or soul) , health , ease , comfort , contentment , satisfaction MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वास्थ्य&oldid=505976" इत्यस्माद् प्रतिप्राप्तम्