पूर्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।3।3

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

पूर्व पुं।

दिङ्नाम

समानार्थक:पूर्व,दक्षिण,पश्चिम,उत्तरा

1।3।1।2।4

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

पूर्व पुं।

पूर्वदिक्

समानार्थक:प्राची,प्राक्,पूर्व,अनुत्तर,पुरस्तात्

1।3।3।1।3

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

अवयव : पूर्वदिशि_भवम्,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

स्वामी : पूर्वदिशायाः_स्वामी

सम्बन्धि2 : पूर्वदिशि_भवम्,पूर्वदिशायाः_स्वामी,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

वैशिष्ट्यवत् : पूर्वदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

पूर्व वि।

आद्यः

समानार्थक:आदि,पूर्व,पौरस्त्य,प्रथम,आद्य,मूल

3।1।80।2।2

अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः। पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व¦ निमन्त्रणे सक॰ निवासे अक॰ चु॰ उभ॰ सेट्। पूर्बयतिते अपुपूर्बत् त। ओष्ठ्यान्तोऽयम्।

पूर्व(र्व)¦ त्रि॰ पूर्ब (र्व)--अच्।

१ प्रथमे आद्ये यस्यां दिशि येषां सूर्यस्यप्रथमं दृष्टिः तेषां तस्यां

२ दिशि स्त्री तदुपलक्षिते

३ देशे यस्ययदपेक्षया प्रथमं जन्मादि तस्य

४ तादृशकाले

५ तदुपलक्षितेच। तस्य दिग्देशकालव्यवस्थावाचित्वे सर्वनामकार्य्यंपूर्वस्मै इत्यादि जसि ङिङस्योस्तु वा पूर्बे पूर्बाः पूर्ब-स्मात् पूर्वात् पूर्ब पूर्बस्मिन्। स्त्रियां तु न विभाषा पूर्बस्यैषूर्बस्याम् इत्यादि। सर्वनामत्वेन वृत्तिमात्रेऽस्य पुंवद्-भावः। पूर्बस्यां स्थितं पूर्बस्थितम्। पूर्बस्या रूपं पूर्बरूपम्इत्यादि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व [pūrva], a. (Declined like a pronoun when it implies relative position in time or space, but optionally so in nom. pl.; and abl. and loc. sing.)

Being in front of, first, foremost.

Eastern, easterly, to the east of; ग्रामात् पर्वतः पूर्वः Sk.; पूर्वापरौ तोयनिधी वगाह्य Ku.1.1.

Previous to, earlier than; ब्राह्मणे साहसः पूर्वः Ms.8.276.

Old, ancient; पूर्वसूरिभिः R.1.4; इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे U.1.1.

Former, previous, anterior, prior, antecedent (opp. उत्तर); in this sense often at the end of comp. and translated by 'formerly.' or 'before'; श्रुतपूर्व &c.; व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी Rām.7.37.1.

Aforesaid, before-mentioned.

Initial.

Established, customary, of long standing

Early, prime, पूर्वे वयसि Pt.1.165 'in early age or prime of life.

Elder (ज्येष्ठ); रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः Rām.2.79.8.

(At the end of comp.) Preceded by, accompanied by, attended with; संबन्धमा भाषणपूर्वमाहुः R.2.58; पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः Ś2.17; तान् स्मितपूर्वमाह Ku.7.47; बहुमानपूर्वया 5.31; दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः R.8.29; so मतिपूर्वम् Ms.11.147 'intentionally', 'knowingly'; 12.89; अबोधपूर्वम् 'unconsciously', Ś.5.2. &c. -र्वः An ancestor, a forefather; पूर्वैः किलायं परिवर्धितो नः R.13.3; पयः पूर्वैः सनिश्वासैः कवोष्णमुपभुज्यते 1.67;5.14; अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि Ś.2.17. -र्वम् The forepart; अनवरतधनुर्ज्यास्फालनक्रूरपूर्वम् (गात्रम्) Ś.2.4.

र्वा The east

N. of a country to the east of Madhyadeśa. -र्वम् ind.

Before (with abl.); मासात् पूर्वम्.

Formerly, previously, at first, antecedently, beforehand; तं पूर्वमभिवादयेत् Ms.2.117;3.94;8.25;; R. 12.35; प्रणिपातपूर्वम् K; भूतपूर्वखरालयम् U.2.17 'which formerly was the abode', &c.; समयपूर्वम् Ś.5. 'after a formal agreement.'

Immemorially. (पूर्वेण 'in front', 'before', 'to the east of', with gen. or acc.; अद्य पूर्वम् 'till-now', 'hitherto'; पूर्वः -ततः -पश्चात् -उपरि 'firstthen, first-afterwards', 'previously, subsequently',पूर्वम् -अधुना or -अद्य 'formerly-now.' -Comp. -अग्निः the sacred fire kept in the house (आवसथ्य). -अङ्गः the first day in the civil month. -अचलः, -अद्रिः the eastern mountain behind which the sun and moon are supposed to rise. -अधिकारिन् m. the first occupant, a prior owner. -अन्तः the end of a preceding word. -अपर a.

eastern and western; कतमो$यं पूर्वापर- समुद्रावगाढः सानुमानालोक्यते Ś.7; पूर्वापरौ तोयनिधी वगाह्य Ku. 1.1.

first and last.

prior and subsequent, preceding and following.

connected with another.

(रम्) what is before and behind.

connection; न च पूर्वापरं विद्यात् Ms.8.56.

the proof and the thing to be proved. ˚विरोधः inconsistency, incongruity. -अभि- मुख a. turned towards or facing the east. -अभ्यासः former practice or experience. -अम्बुधिः the eastern ocean. -अर्जित a. attained by former works. (-तम्) ancestral property.

अर्धः, र्धम् the first half; दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् Bh.2.6; समाप्तं पूर्वार्धम् &c.

the upper part (of the body); शकुन्तला पूर्वार्धेन शयनादुत्थाय Ś.3; R.16.6.

the first half of a hemistich. -अवसायिन् a. what occurs first or earlier; पूर्वावसायिनश्च बलीयांसो जघन्यावसायिभ्यः ŚB. on MS.12.2.34.-अह्णः the earlier part of the day, forenoon; Ms.4. 96,152. श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् (पूर्वाह्णतन, पूर्वा- ह्णिकः, पूर्वाह्णेतन a. relating to the forenoon). -आवेदकः a plaintiff. -आषाढा N. of the 2th lunar mansion consisting of two stars. -इतर a. western. -उक्त, -उदित a. beforementioned, aforesaid, -उत्तर a. north-eastern. (-रा) the north-east. (-रे dual) the preceding and following, antecedent and subsequent. -कर्मन् n.

a former act or work.

the first thing to be done, a prior work.

actions done in a former life.

preparations, preliminary arrangements. -कल्पः former times.

कायः the fore-part of the body of animals; पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् Ś.1.7.

the upper part of the body of men; स्पृशन् करेणानतपूर्वकायम् R.5.32; पर्यङ्कबन्धस्थिरपूर्वकायम् Ku.3.45. -काल a. belonging to ancient times. (-लः) former or ancient times. -कालिक, -कालीन a. ancient. -काष्ठा the east, eastern quarter. -कृत a. previously done. (-तम्) an act done in a former life. -कोटिः f. the starting point of a debate, the first statement or पूर्वपक्ष q. v. -क्रिया preparation. -गा N. of the river Godāvarī. -गङ्गा N. of the river Narmadā; रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलीद्रिजा Abh. Chin.183. -चोदित a.

aforesaid, above-mentioned.

previously stated or advanced (as an objection. -ज a.

born or produced before or formerly, first-produced, first-born; यमयोः पूर्वजः पार्थः Mb.3.141. 11.

ancient, old.

eastern.

(जः) an elder brother; अपहाय महीशमार्चिचत् सदसि त्वां ननु भामपूर्वजः; Śi. 16.44; R.15.36.

the son of the elder wife.

an ancestor, a forefather; स पूर्वजानां कपिलेन रोषात् R.16.34.

(pl.) the progenitors of mankind.

the manes living in the world of the moon. (-जा) an elder sister.-जन्मन् n. a former birth. (-m.) an elder brother; स लक्ष्मणं लक्ष्मणपूर्वजन्मा (विलोक्य) R.14.44.;15.95. -जातिःf. a former birth. -ज्ञानम् knowledge of a former life.-तापनीयम् N. of the first half of नृसिंहतापनीयोपनिषद्.-दक्षिण a. south-eastern. (-णा) the south-east.-दिक्पतिः Indra, the regent of the east. -दिनम् the forenoon. -दिश् f. the east. -दिश्य a. situated towards the east, eastern. -दिष्टम् the award of destiny. -दृष्ट a.

primæval.

declared by the ancients; यथा ब्राह्मण- चाण्डालः पूर्वदृष्टस्तथैव सः Ms.9.87.

देवः an ancient deity.

a demon or Asura; भूमिदेवनरदेवसंगमे पूर्वदेवरिपुरर्हणां हरिः Śi.14.58.

a progenitor (पितृ).

(du.) an epithet of Nara-Nārāyaṇa; सव्यसाचिन् महाबाहो पूर्वदेव सनातन Mb.3. 41.35. (com. पूर्वदेव नरनारायणसख). -देवता a progenitor (पितृ) of gods or of men; अक्रोधनाः शौचपराः सततं ब्रह्म- चारिणः । न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ Ms.3.192.-देशः the eastern country, or the eastern part of India.-द्वार a. favourable in the eastern region. -निपातः the irregular priority of a word in a compound; cf. परनिपात.-निमित्त an omen. -निविष्ट a. made formerly, in past; यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् Ms.9.281.

पक्षः the fore-part or side.

the first half of a lunar month; सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नम् Bṛi. Up.3.1.5.

the first part of an argument, the prima facie argument or view of a question; विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्.

the first objection to an argument.

the statement of the plaintiff.

a suit at law.

an assertion, a proposition. ˚पादः the plaint, the first stage of a legal proceeding. -पदम् the first member of a compound or sentence.-पर्वतः the eastern mountain behind which the sun is supposed to rise. -पश्चात्, -पश्चिम ind. from the east to the west. -पाञ्चालक a. belonging to the eastern Pañch- ālas. -पाणिनीयाः m. (pl.) the disciples of Pāṇini living in the east. -पालिन् m. an epithet of Indra. -पितामहः a forefather, an ancestor; अब्रवीद् हि स मां क्रुद्धस्तव पूर्वपितामहः । मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे ॥ Mb.12.3.21. -पीठिका introduction.

पुरुषः an epithet of Brahmā.

anyone of the first three ancestors, beginning with the father (पितृ, पितामह, and प्रपितामह); Pt.1.89.

an ancestor in general. -पूर्व a. each preceding one. (-र्वाः) m. (pl.) forefathers. -प्रोष्ठपदा = पूर्वभाद्रपदा; Mb.13.89.13.-फल्गुनी the eleventh lunar mansion containing two stars. ˚भवः an epithet of the planet Jupiter. -बन्धुः first or best friend; Mk. -भवः a former life.

भागः the forepart.

the upper part. -भा(भ)द्रपदा the twentyfifth lunar mansion containing two stars.

भावः priority.

prior or antecedent existence; येन सहैव यस्य यं प्रति पूर्वभावो$वगम्यते Tarka K.

(Rhet.) disclosing an intention. -भाषिन् a. willing to speak first; hence polite, courteous. -भुक्तिः f. prior occupation or possession; Ms.8.252. -भूत a. preceding, previous.-मध्याह्नः the forenoon. -मारिन् a. dying before; एवंवृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् (दाहयेत्) Ms.5.167. -मीमांसा 'the prior or first Mīmāṁsā', an inquiry into the first or ritual portion of the Veda, as opposed to the उत्तरमीमांसा or वेदान्त; see मीमांसा. -मुख a. having the face turned towards the east. -याम्य a. south-eastern. -रङ्गः the commencement or prelude of a drama, the prologue; यन्नाठ्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ D. R; पूर्वरङ्गं विधायैव सूत्रधारो निवर्तते S. D.283; पूर्वरङ्गः प्रसंगाय नाटकीयस्य वस्तुनः Śi.2.8. (see Malli. thereon). -रागः the dawning or incipient love, love between two persons which springs (from some previous cause) before their meeting; श्रवणाद् दर्शनाद् वापि मिथः संरूढरागयोः । दशाविशेषोयो$प्राप्तौ पूर्वरागः स उच्यते ॥ S. D.214. -रात्रः the first part of the night (from dusk to midnight).

रूपम् indication of an approaching change; an omen.

a symptom of occuring disease.

the first of two concurrent vowels or consonants that is retained.

(in Rhet.) a figure of speech which consists in describing anything as suddenly resuming its former state.-लक्षणम् a symptom of coming sickness. -वयस् a. young. (-n.) youth. -वर्तिन् a. existing before, prior, previous. -वाक्यम् (in dram.) an allusion to former utterance. -वादः the first plea or commencement of an action at law; पूर्ववादं परित्यज्य यो$न्यमालम्बते पुनः । पदसंक्रमणाद् ज्ञेयो हीनवादी स वै नरः ॥ Mitā. -वादिन् m. the complainant or plaintiff. -विद् a. knowing the events of the past; historian; पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः Ms.9.44. -विप्रतिषेधः the conflict of two statements contrary to each other. -विहित a. deposited before.

वृत्तम् a former event; पूर्ववृत्तकथितैः पुराविदः सानुजः पितृ- सखस्य राघवः (अह्यमानः) R.11.1.

previous conduct.-वैरिन् a. one who first commences hostilities, an aggressor. -शारद a. relating to the first half of autumn.-शैलः see पूर्वपर्वत. -सक्थम् the upper part of the thigh. P. V.4.98. -संचित a. gathered before (as in former birth); त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् Ms.6.15.-सन्ध्या daybreak, dawn; रजनिमचिरजाता पूर्वसंध्या सुतैव (अनुपतति) Si.11.4. -सर a. going in front. -सागरः the eastern ocean; स सेनां महतीं कर्षन् पूर्वसागरगामिनीम् R.4.32. -साहसः the first of the three fines; स दाप्यः पूर्वसाहसम् Ms.9.281. -स्थितिः f. former or first state.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व mf( आ)n. (connected with पुरा, पुरस्, प्र, and declined like a pron. when implying relative position whether in place or time , but not necessarily in abl. loc. sg. m. n. and nom. pl. m. ; See. Pa1n2. 1-1 , 27 ; 34 ; vii , 1 , 16 )being before or in front fore , first RV. etc.

पूर्व mf( आ)n. eastern , to the east of( abl. ) ib.

पूर्व mf( आ)n. former , prior , preceding , previous to , earlier than( abl. or comp. ) ib. ( गज-पूर्व, preceding the number " eight " i.e. seven , the seventh S3rutab. ; मासेन प्or मास-प्, earlier by a month Pa1n2. 2-1 , 31 ; ifc. often = formerly or before e.g. स्त्री-प्, -fformerly a wife ; आढ्य-प्, -fformerly wealthy ; esp. after a pp. e.g. कृत-प्, done before , दृष्ट-प्, seen -bbefore ; ifc. also preceded or accompanied by , attended with e.g. स्मित-पूर्वा-वाक्, speech accompanied by smiles ; sometimes not translatable e.g. मृदु-पूर्वा वाक्, kind speech)

पूर्व mf( आ)n. ancient , old , customary , traditional RV. etc.

पूर्व mf( आ)n. first (in a series) , initial , lowest ( opp. to उत्तर; with दमor साहस" the lowest fine ") Mn. viii , 120 etc.

पूर्व mf( आ)n. (with वयस्)" first age " , youth MBh.

पूर्व mf( आ)n. foregoing , aforesaid , mentioned before( abl. ) Mn. MBh. Pa1n2.

पूर्व m. an ancestor , forefather( pl. the ancients , ancestors) RV. etc.

पूर्व m. an elder brother R.

पूर्व m. N. of a prince BhP.

पूर्व n. the fore part S3ak. ii , 4 (See. Pa1n2. 2-2 , 1 )

पूर्व n. a partic. high number (applied to a period of years) Buddh.

पूर्व n. N. of the most ancient of जैनwritings (of which 14 are enumerated) L.

पूर्व n. N. of a तन्त्रCat.

पूर्व n. an ancient tradition W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूर्व वि.
(बहु.व.) (वे अगिन्यां) जो पूर्व में स्थापित की जाती हैं, अर्थात् आहवनीय, सभ्य एवं आवसथ्य, भा.श्रौ.सू.

"https://sa.wiktionary.org/w/index.php?title=पूर्व&oldid=501035" इत्यस्माद् प्रतिप्राप्तम्