शिक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षणम्, क्ली, (शिक्ष + ल्युट् ।) विद्योपादानम् । इति शिक्षाशब्दटीकायां भरतः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षण¦ n. (-णं)
1. Learning.
2. Teaching, instruction.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षणम् [śikṣaṇam], [शिक्ष्-ल्युट्]

Learning, acquiring knowledge.

Teaching, instruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिक्षण n. the act of learning , acquiring knowledge W.

शिक्षण n. teaching , instruction in( loc. or comp. ) Ka1m. BhP.

"https://sa.wiktionary.org/w/index.php?title=शिक्षण&oldid=327221" इत्यस्माद् प्रतिप्राप्तम्