स्थल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल, जस्थाने । इति कविकल्पद्रुमः ॥ (भ्वा० पर० अक०-सेट् ।) ज, स्थालः स्थलः । तिस्थाल- यिषति । अयं नास्तीति केचित् । इति दुर्गा- दासः ॥

स्थलम्, क्ली, स्त्री, (स्थल + अच् ।) जलशून्या- कृत्रिमभूभागः । तत्पर्य्यायः । स्थली २ । इत्य- मरः । २ । १ । ५ । स्थल्यते स्थीयतेऽत्र स्थलं स्थलज स्थाने अल् । एवं स्थली नारी सखी इत्यादिना अकृत्रिमत्वे ईपि स्थली निपात्यते कृत्रिमत्वे तु आबेव स्थला । कृत्रिमाकृत्रिम- सामान्ये तु स्थलं प्रयुज्यते । इति वृद्धाः । स्थल- शब्दः स्त्रीनपुंसकलिङ्गः । इति भरतः ॥ (यथा, मनुः । ७ । १९२ । “स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥” यथा च तैत्तिरीयसंहितायाम् । १ । ६ । १० । ५ । “यज्ञो यजमानाय वर्षति स्थलयोदकं परि- गृह्णन्ति ॥”)

स्थलम्, क्ली, (स्थल + अच् ।) जलशून्यकृत्रिमा कृचिमभूभागः । इत्यमरटीकायां भरतः । २ । १ । ५ । (स्थानमात्रम् । यथा, रघुः । ५ । ५२ । उवाच वाग्मी दशनप्रभाभिः सवर्द्ध्वितोरःस्थलतारहारः ॥”) वस्त्रगृहम् । यथा, -- “पटवासः पटमयं दूष्यं बस्त्रगृहं स्थलम् ॥” इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल नपुं।

अकृत्रिमस्थानम्

समानार्थक:स्थल,स्थली

2।1।5।1।3

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल¦ स्थाने भ्वा॰ पर॰ अक॰ सेट् ज्वला॰। स्थलति अस्था-लीत्। ष्ठलधातुनैवायं गतार्थ इत्यन्ये।

स्थल¦ न॰ स्त्री॰ स्थल--अच्। जलशून्ये अकृत्रिमे मूभागे अमरःस्त्रीत्वपक्षे ङीप्।
“वनस्थलीर्मर्मरपत्त्रमोक्षः” कुमारः।

२ कृत्रिमाकृत्रिमप्रदेशमात्रे

३ कृत्रिमभूभागे तु न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल¦ nf. (-लं-ली)
1. Place, site, soil, dry or firm ground.
2. A natural spot, forest-land. nf. (-लं-ला) A spot of dry ground prepared by art or drained and raised, &c., (as opposed to स्थली,) which is naturally so.) n. (-लं)
1. A tent, a house of cloth.
2. A mound, a hillock.
3. Point, case, topic, subject, (of a description or discussion.)
4. Part, (as of a book.)
5. Firm or dry ground.
6. Shore, strand, beach.
7. Place, spot, soil, (in general.)
8. Field, tract, district.
9. Station. E. ष्ठल् to be firm, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थलम् [sthalam], [स्थल्-अच्]

Firm or dry ground, dry land, terra firma (opp. जल); भो दुरात्मन् (समुद्र) दीयतां टिट्टिभाण्डा- नि नो चेत्स्थलतां त्वां नयामि Pt.1; प्रतस्थे स्थलवर्त्मना R.4.6; so स्थलकमलिनी or स्थलवर्त्मन् q. v.

Shore, strand, beach.

Ground, land, soil (in general).

Place, spot; उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः R.5.52.

Field, tract, district.

Station.

A piece of raised ground, mound; ततः स्थलमुपारुह्य पर्वतस्याविदूरतः । ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ Rām.3.13.22.

A topic, case, subject, the point under discussion; विवाद˚, विचार˚ &c.

A part (as of a book).

A tent. -Comp. -अन्तरम् another place. -आरूढ a. alighted on the ground. -अरविन्दम्, -कमलम्, -कमलिनी a land-growing lotus; साभ्रे$ह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् Me.94; Ku. 1.33. -स्थलकमलः m. is also a plant of the lily-family (Gloriosa Superba). It is a red-flowered species traditionally called भूकमल. The plant goes by the name कळलावी in Marathi which seems to have been derived from Sanskrit स्थलकल्लारी. Kālidāsa pointedly refers to the peculiarity that it opens only in response to day-light.-कुमुदः the Karavīra plant. -चर a. land-going, not aquatic. -च्युत a. fallen or removed from a place or position. -ज a.

Growing or living on dry land; Ms.1.44.

accruing from land-transport (taxes).-देवता a local or rural deity. -पद्मम् a land-lotus; सरोजलक्ष्मीं स्थलपद्महासैः Bk.2.3. -पद्मिनी the shrubHibiscus Mulabilis. -मार्गः, -वर्त्मन् n. a road by land; स्थलवर्त्मना 'by land'; पारसीकांस्ततो जेतुं प्रतस्ये स्थलवर्त्मना R.4.6. -विग्रहः a battle on level ground, a land fight.-शुद्धिः f. purification or clearance of a place from impurity. -सीमन् f. a landmark, boundary. -स्थ a. standing on dry ground.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल m. a chapter , section (of a book) Cat.

स्थल m. N. of a son of बलBhP.

स्थल m. ( स्थला) , a heap of artificially raised earth , mound TS.

स्थल n. = स्थलीabove

स्थल n. dry land ( opp. to damp low-land) , firm earth ( opp. to water) TS. etc.

स्थल n. ground , soil , place , spot Mn. MBh. R. etc.

स्थल n. a flat surface , roof (of a palace) Megh.

स्थल n. situation , circumstance , case( तथाविध-स्थले, " in such a case ") Sa1h. Sarvad.

स्थल n. a topic , subject W.

स्थल n. a text ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थल न.
भूमि का एक उठा हुआ टुकड़ा, आप.श्रौ.सू. 1०.2०.9 (परोक्षं पृष्ठानि उपेयुः--------स्थले यजेत)।

"https://sa.wiktionary.org/w/index.php?title=स्थल&oldid=505842" इत्यस्माद् प्रतिप्राप्तम्