पट्टी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टी, स्त्री, (पट्टि + वा ङीप् ।) पट्टिकालोध्रः । इति राजनिर्घण्टः ॥ ललाटभूषा । इति विश्वः ॥ तलसारकम् । अश्ववक्षःस्थलबन्धनरज्जुः । इति शब्दमाला ॥

पट्टी, [न्] पुं, (पट्टोऽस्यास्तीति । इनिः ।) रक्त- लोध्रः । इति स्वामी ॥ इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टी स्त्री।

रक्तलोध्रः

समानार्थक:क्रमुक,पट्टिकाख्य,पट्टी,लाक्षाप्रसादन

2।4।41।1।3

क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः। तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पट्टी f. a forehead ornament L.

पट्टी f. a horse's food-receptacle(= ताल-सारक) L.

पट्टी f. a species of लोध्रL.

पट्टी f. a city , town(See. -निवसन).

"https://sa.wiktionary.org/w/index.php?title=पट्टी&oldid=410408" इत्यस्माद् प्रतिप्राप्तम्