अनल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनलः, पुं, (नास्ति अलः बहुदाह्यवस्तुदहनेऽपि तृप्तिर्यस्य सः, कृत्तिकानक्षत्रे, वत्सरे भगवति वासुदेवे ।) अग्निः । वसुभेदः । इति मेदिनी ॥ चित्रकः । रक्तचित्रकः । भल्लातकः । पित्तं । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनल पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।54।2।5

बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः। आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनल¦ पु॰ नास्ति अलः पर्य्याप्तिर्यस्य बहुदाह्यदहनेऽपि तृप्ते-रभावात् न॰ ब॰। वह्नौ,
“व्यभिचचार न तापकरोऽनल” इति नैषधम् अनलः नलाभावोवह्निश्च अनुपलम्भव-दभावार्थे न॰ त॰। अव्ययीभावसिद्धत्वे क्लीवता स्यात्।
“ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूतेऽस्य चान्य-दनलोऽयमितीदमीयमिति”
“आवर्ज्जनं तमनु ते ननु साधुनामग्राहं मयानलमुदीरितमेतदत्र” इति
“सैषानलंसहजरागभरादिति” च नैषधम्
“वयोभिः खादयन्त्यन्येप्रक्षिपन्त्यनलेऽप्सु वेति” स्मृतिः। जठरानलस्य पित्तजात-त्वात् देहस्थे पित्तधातौ च। अष्टवसुमध्ये पञ्चमे वसौ,मेदिनिः तच्च
“धरोध्रुवः सोमनामा तथाऽपोऽप्यनिलोनल” इति वसुभेदबोधकवचने नलैत्यत्नानलैत्यकारप्रश्लेषभ्रान्त्यै-वोक्तं किन्तु वसूनां स्वरूपख्यापके विष्णुधर्म्मोत्तरवचने
“स्रुवाक्षमालिके दक्षे वामे शक्तिकपालभृत् सव्योर्द्धादि-क्रमाद्योऽसौ नलाख्यस्तु वसुः स्मृत” इति नलनामत्वस्यैवप्रतीतेर्नलएव वसुभेद इत्यवधेयम्। अनलदैवतत्वात् कृत्तिका-नक्षत्रे
“अनलविधिशताख्येति ज्योति॰। (चिता) इतिख्याते चित्रके वृक्षे, पु॰। तस्य सर्व्वतः पर्य्याप्तत्वेऽपिपर्य्याप्तेः सीमाभावात्तत्त्वम्, (भेला) इति ख्याते भल्लातकेवृक्षे च। अन--कलच्। षष्टिवर्षमध्ये पञ्चाशत्संख्यातेवर्षे षष्टिवर्षगणननामभेदादि वर्षशब्दे वक्ष्यते। पितृ-देवभेदे
“कव्यवालोऽनलः सोमः यमश्चैवार्य्यमा तथाअग्निष्वात्ताः वर्हिषदः सोमपाः पितृदेवता” इति वायुपुरा॰। अनान् प्राणान् लाति आत्मत्वेन अनलः जीवः। तद्रूपेण सर्वान्तर्यामितया स्थिते विष्णौ णल--गन्धे बन्धे वान नलति न बध्यते वा अच्। गन्धशून्ये परमेश्वरे विष्णौ
“अगन्धनस्य शर्म्म रस” इति
“तथा रसं नित्यमगन्धवच्चेति” [Page0152-a+ 38] च श्रुतेस्तस्य गन्धशून्यत्वात् तथात्वम्। अल पर्य्याप्तौअच् न॰ त॰। अपर्य्याप्ते अपरिमिते परमेश्वरे
“पवनः-पावनोऽनल” इति वि॰ सह॰। भाष्यकृता च उक्तव्युत्-पत्तिः विष्णुविषयत्वे दर्शिता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनल¦ m. (-लः)
1. A name of AGNI or fire.
2. One of the eight Vasus or demigods so called.
3. Bile.
4. A plant, (Plumbago zeylanica and rosea.) E. अन् to be, कलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनलः [analḥ], [नास्ति अलः पर्याप्तिर्यस्य, बहुदाह्यदहने$पि तृप्तेरभावात् Tv.; cf. नाग्निस्तृप्यति काष्ठानाम्; said by some to be from अन् to breathe].

Fire.

Agni or the god of fire. See अग्नि.

Digestive power, gastric juice; मन्दः संजायते$नलः Suśr.

Wind.

Bile.

One of the 8 Vasus, the fifth.

N. of Vāsudeva.

Names of various plants; चित्रक, रक्तचित्रक Plumbago Zeylanica and Rosea, भल्लातक the marking-nut tree.

The letter र्.

The number three.

(Astr.) The 5th year of Bṛhaspati's cycle.

The third lunar mansion कृत्तिका.

A variety of Pitṛideva or manes (कव्यवाहो$नलः सोमः).

[अनान् प्राणान् लाति आत्मत्वेन] The soul (जीव).

N. of Viṣṇu (न नलति गन्धं प्रकटयति न बध्यते वा नल्-अच्).

The Supreme Being. cf. अनेलो राज्ञि नाले च पुंस्यग्न्यौषधिभेदयोः Nm.

Anger; करिणां मुदे सनलदानलदाः Ki.5.25. -Comp. -आत्मजः N. of Kārtikeya; Mb.9.44.11. -आनन्दः N. of a Vedāntic writer, author of Vedānta-Kalpataru. -द a. [अनलं द्यति]

removing or destroying heat or fire;

= अग्निद q. v. -दीपन a. [अनलं दीपयति] promoting digestion, stomachic. -प्रभा [अनलस्य प्रभेव प्रभा यस्य] N. of a plant (ज्योतिष्मती) Helicacabum Cardiospermum. (Mar. लघुमालकांगोणी). -प्रिया N. of Agni's wife स्वाहा.-वाटः N. of ancient Paṭṭaṇa. -सादः loss of appetite, dyspepsia.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनल m. ( अन्) , fire

अनल m. the god of fire , digestive power , gastric juice

अनल m. bile L.

अनल m. wind L.

अनल m. N. of वसुदेव

अनल m. of a मुनि

अनल m. of one of the eight वसुs

अनल m. of a monkey

अनल m. of various plants (Plumbago Zeylanica and Rosea ; Semicarpus Anacardium)

अनल m. the letter र्

अनल m. the number three

अनल m. (in astron. ) the fiftieth year of बृहस्पति's cycle

अनल m. the third lunar mansion or कृत्तिका(?).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Vasava, (तेजस्) has a son कुमार through स्वाहा. शाख, विशाख, and Naigameya were other sons (see अग्नि). Married शिवा, daughter of Hari and had two sons born with qualities of fire. Father of Skanda and सनत्कुमार. Br. III. 3. २१; M. 5. २१-5; २०३. 3; Vi. I. १५. ११०, ११५; वा. ६६. २०, २४.
(II)--a chief monkey. Br. III. 7. २३५.
(III)--a hill of the राक्षसस्. वा. ३९. ५३. [page१-053+ ३०]
(IV) (अग्नि)--one became threefold at the instance of पुरूरवस्; फलकम्:F1:  Vi. IV. 6. ९४.फलकम्:/F the presiding deity of स्वर्ण or gold; फलकम्:F2:  Vi. V. 1. १४.फलकम्:/F different kinds of; फलकम्:F3:  वा 53. 5.फलकम्:/F five kinds of, overcome by कृष्ण in बाण's war. फलकम्:F4:  Vi. V. ३३. २०.फलकम्:/F
(V)--the son of निषध and father of Nabhas. Vi. IV. 4. १०६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anala : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked by śrīvatsa; his deity Viṣṇu; by actions a Kṣatriya, not obtaining Brahminhood because engaged in destroying his kinsmen 5. 99. 2-8.


_______________________________
*1st word in right half of page p2_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anala : m.: A mythical bird, living in the world of Suparṇas 5. 99. 9, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; living on serpents; marked by śrīvatsa; his deity Viṣṇu; by actions a Kṣatriya, not obtaining Brahminhood because engaged in destroying his kinsmen 5. 99. 2-8.


_______________________________
*1st word in right half of page p2_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनल&oldid=485670" इत्यस्माद् प्रतिप्राप्तम्