जाती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाती, स्त्री, (जन + क्तिच् । ततो वा ङीप् ।) जाती- पुष्पम् । चमेली इति हिन्दी भाषा ॥ तत्पर्य्यायः सुरभिगन्धा २ मुमनाः ३ सुरप्रिया ४ चेतकी ५ सुकुमारा ६ सन्ध्यापुष्पी ७ मनोहरा ८ राज- पुत्त्री ९ मनोज्ञा १० मालती ११ तैलभाविनी १२ जनेष्टा १३ हृद्यगन्धा १४ । (एतस्या हि सर्व्वपुष्पेषु श्रेष्ठत्वमुक्तम् । यथा, “पुष्पेषु जाती नगरेषु काञ्ची ।” इति उद्भटः ॥) अस्या गुणाः । तिक्तत्वम् । शीतत्वम् । कफमुखपाक- नाशित्वम् । इति राजनिर्घण्टः ॥ उष्णत्वम् । तुवरत्वम् । लघुदोषशिरोऽक्षिदन्तरोगविषकुष्ठ- व्रणरक्तदोषनाशित्वञ्च । इति भावप्रकाशः ॥ तत्कुट्मलस्य गुणः । नेत्ररोगव्रणविस्फोटकुष्ठ- नाशित्वम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाती¦ स्त्री जन--क्तिच् वा ङीप्। मालत्यां पुष्पप्रधानवृक्षेअमरः। पुष्पेऽपि स्त्री
“पुष्पे जातीप्रभृतयः स्वलिङ्गाः” इत्यमरोक्तेः।
“जातिर्जाती च सुमना मालती राज-पुत्रिका। चेतिका हृद्यगन्धा च सा पीता स्वर्णजा-तिका। जातीयुगं च तिक्तोष्णं तुवरं लघु दोषजित्। शिरोक्षिमुखदन्तार्त्तिविषकुष्ठानिलास्रजित्” भावप्र॰।
“तत् कुद्मलं नेत्ररोगव्रणविस्फोटकुष्ठहृत्” राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाती [jātī], The jasmine plant (मालती).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाती f. = तिSee.

जाती f. Jasminum grandiflorum Hariv. 7891 Bhartr2. BhP. x Amar.

जाती f. mace , nutmeg Sus3r. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=जाती&oldid=383671" इत्यस्माद् प्रतिप्राप्तम्