परिभाषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषा, स्त्री, (परि + भाष् + अच् । ततष्टाप् । परिष्कृतं भाषणम् । पदार्थविवेचकाचार्य्याणां युक्तियुक्ता वाक् । इति काव्यप्रकाशटीकायां चण्डीदासः ॥ तत्पर्य्यायः । प्रज्ञप्तिः २ शैली ३ सङ्केतः ४ समयकारः ५ । इति त्रिकाण्डशेषः ॥ (सूत्रलक्षणविशेषः । सूत्रं षड्विधम् । यथा, -- “सं ज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥”) “ग्रन्थस्य संक्षेपनिर्व्वाहार्थसङ्केतविशेषः । यथा चपोदितेत्यादि ।” इति मुग्धबोधटीकायां दुर्गा- दासः ॥ यथा माघे । १६ । ८० । “न खलु प्रतिहन्यते कुतश्चित् परिभाषेव गरीयसी यदाज्ञा ॥” (“अव्यक्तानुक्तलेशोक्तसन्दिग्धार्थप्रकाशिकाः । परिभाषाः प्रवक्ष्यन्ते दीपीभूताः सुनिश्चिताः ॥” इति वैद्यकपरिभाषाया लक्षणम् ॥ “प्रथमं परिभाषा स्याद्भेषज्याख्यानकन्तथा ।” इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषा¦ स्त्री परि + भाष--अ। शास्त्रकृतां

१ कृत्तिमसंज्ञा-याम् अवयवार्थमनादृत्य समुदायार्थे

२ विशिष्टसंज्ञायाम्। [Page4250-a+ 38] संज्ञापरिभाषयोस्तु अवान्तरभेदः परिभाषेन्दुशेणरे
“यथोद्देशंसंज्ञापरिभाषम्
“यथाकालं संज्ञापरिभा{??}म्” अनयोर्व्याख्याने दृश्यः।
“कश्चिदेकदेशस्थः सर्वशास्त्र-मभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्मा-भिज्वलयतीति
“बष्ठी स्थाने” इति सूत्रे भाष्ये उक्तम्।
“अधिकारशब्देन पारार्य्यात् परिभाषाप्युच्यते। कश्चित्परिभाषारूप इति” कैयढः। दीपो यथा प्रभाद्वारासर्वगृहप्रकाशक एवमेतत्। स्वबुद्धिजननद्वारा सर्वशा-स्त्रोपकारकमिति तत्तात्पर्यम्।

४ आधुनिकसङ्केतेपारिभाषिकशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषा¦ f. (-षा)
1. A technicality, a conventional term in any science.
2. (In Grammar,) A maxim given by the ancient grammarians as a summary interpretation of the rules of PA4NINI.
3. (In medi- cine,) Prognosis.
4. Abuse, ridicule.
5. A speech.
6. Censure, blame. E. परि severally, and भाषा speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषा [paribhāṣā], 1 Speech, discourse; ग्राम्यवैदग्ध्यया परिभाषया Bhāg.5.2.17.

Censure, reproof, blame, abuse.

An explanation.

Terminology, technical phraseology, technical terms (used in a work); इति परिभाषाप्रकरणम् Sk.; इको गुणवृद्धीत्यादिका परिभाषा Mbh; cf. also अधिकारशब्देन पारार्थ्यात् परिभाषाप्युच्यते । कश्चित् परिभाषारूप इति Kaiyaṭa.

(Hence) Any general rule, precept or definition which is applicable throughout (अनियमनिवारको न्याय- विशेषः); परितः प्रमिताक्षरापि सर्वं विषयं प्राप्तवती गता प्रतिष्ठाम् । न खलु प्रतिहन्यते कदाचित् परिभाषेव गरीयसी यदाज्ञा Śi.16.8.

A list of abbreviations or signs used in any work.

(In gram.) An explanatory Sūtra mixed up with the other Sūtras of Pāṇini, which teaches the method of applying them.

(In medicine) Prognosis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


परिभाषा/ परि-भाषा f. speech , discourse , words MBh. BhP.

परिभाषा/ परि-भाषा f. blame , censure , reproof (only pl. ) Pat. Ba1lar.

परिभाषा/ परि-भाषा f. any explanatory rule or general definition , (in gram.) a rule or maxim which teaches the proper interpretation or application of other rules Pa1n2.

परिभाषा/ परि-भाषा f. (in medic. ) prognosis

परिभाषा/ परि-भाषा f. a table or list of abbreviations or signs used in any work

परिभाषा/ परि-भाषा f. (also pl. )N. of sev. works.

"https://sa.wiktionary.org/w/index.php?title=परिभाषा&oldid=500818" इत्यस्माद् प्रतिप्राप्तम्