श्वस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वः, [स्] व्य, अनागताहः । इत्यमरः ॥ कालि इति भाषा ॥ (यथा, रामायणे । २ । ६४ । ३६ । “श्वो मया सह गन्तासि जनन्या च समेधितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वस्¦ अव्य॰ आगामि अहः पृषो॰ नि॰। आगामिनि दिवसे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वस्¦ r. 2nd cl. (श्वसिति)
1. To breathe.
2. To live.
3. To sigh.
4. To hiss, to snort. With आङ् prefixed,
1. To recover, to revive, to console.
2. To take courage.
3. To sigh. With उत्,
1. To open, to expand.
2. To console.
3. To upheave.
4. To breathe.
5. To sigh. With निर्,
1. To breathe out, to expire.
2. To sigh. With वि,
1. To have trust or faith in, (generally with a loc.)
2. To be fearless. With सम्, To calm oneself, to take heart. Caus. (श्वासयति-ते) With आ, To com- fort, to console. With वि, To inspire confidence, to cause to confide. With सम्, To cheer up.

श्वस्¦ Ind.
1. To-morrow; (at the beginning of compounds it has the sense of “future.)”
2. A particle, implying auspiciousness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वस् [śvas], 2 P. (श्वसिति, श्वस्त or श्वसित)

To breathe, respire, draw breath; स कर्मकारभेस्रेव श्वसन्नपि न जीवति H. 2.12; क्षणमप्यवतिष्ठते श्वसन् यदि जन्तुर्ननु लाभवानसौ R.8.87.

To sigh, pant, heave; श्वसिति विहवर्ग Ṛs.1.13.

To hiss, snort. -Caus. (श्वासयति-ते) To cause to breathe or live.

श्वस् [śvas], ind.

Tomorrow; श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापरा- ह्णिकम् । नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ Subhāṣ; वरमद्य कपोतो न श्वो मयूरः Subhāṣ.

Future (at the beginning of comp.); पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् Mb.9.39.34.

A particle implying auspiciousness. -Comp. -प्रभृतिind. from tomorrow onwards. -भूत a. (-श्वोभूत) being tomorrow; यौवराज्ये$भिषेक्ष्यामि श्वोभूते रघुनन्दनम् A. Rām. 2. 2.7; श्वोभूते स्वपुरं यातः Bhāg.9.2.17. -वसीय, -वसीयस् (श्वोवसीय, श्वोवसीयस्) a. happy, auspicious, fortunate. (-n.) happiness, good fortune; 'श्वोवसीयं शिवं शुभम्' इति हलायुधः; Dk.2.2. -श्रेयस (श्वःश्रेयस) a. happy, prosperous.

(सम्) happiness, prosperity.

an epithet of Brahman or the Supreme Spirit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वस् (See. 3 -शुष्) cl.2 P. ( Dha1tup. xxiv , 61 ) श्वसिति(Ved. and ep. also श्वसति, ते; Impv. श्वसिहिAV. , श्वसMBh. ; impf. [or aor. ] अश्वसीत्, ep. also अश्वसत्; Pot. or Prec. श्वस्यात्, ep. also श्वसेत्; pr. p. श्वसत्, ep. also श्वसमान[for श्वसमानSee. below] ; pf. शश्वासMBh. ; fut. श्वसिताGr. ; श्वसिष्यतिMBh. ; inf. श्वसितुम्ib. ; ind.p. -श्वस्यib. ) , to blow , hiss , pant , snort RV. etc. ; to breathe , respire , draw breath (also = live) MBh. Ka1v. etc. ; to sigh , groan ib. ; to strike , kill Naigh. ii , 19 : Caus. श्वासयति( aor. अशिश्वसत्) , to cause to blow or breathe etc. ; to cause heavy breathing Sus3r. : Desid. शिश्वसिषतिGr. : Intens. शाश्वस्यते, शाश्वस्तिib. (only p. शाश्वसत्, snorting MaitrS. )

श्वस् ind. to-morrow , on the following day( श्वः श्वः, " day by day " ; श्वो भूते, " on the morrow " , " next day ") RV. etc.

श्वस् ind. in the future (sec comp. )

श्वस् ind. a particle implying auspiciousness W.

"https://sa.wiktionary.org/w/index.php?title=श्वस्&oldid=505092" इत्यस्माद् प्रतिप्राप्तम्