स्वस्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिकः, पुं, क्ली, (स्वास्त क्षेमं कायति कथय- तीति । कै + कः ।) आढ्यानां गृहविशेषः । इत्यमरः । २ । २ । १० ॥ तस्य लक्षणं यथा, -- “स्वस्तिकं प्राङ्मुखं यत् स्यादविन्द्यानुगतं भवेत् । तत्पार्श्वानुमतौ चान्यौ तत्पर्य्यन्तगतोऽपरः ॥” इति भरतधृतमाञ्झः ॥ अन्यद्वास्तुशब्दे द्रष्टव्यम् ॥ सितावरशाकः । इति राजनिर्घण्टः ॥ (“शितिवारः शितिवरः स्मस्तिकः जुनिषणक्षः । श्रावारकः सूचिपत्रः पर्णकः कुक्कुटः शिखा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) योगाङ्गासनविशेषः । तस्य त्वचणं आमनशब्दे द्रष्टव्यम् ॥

स्वस्तिकः, पुं, (स्वस्ति क्षेमं खायतीति । कै + कः) मङ्गलद्रव्यम् । तत्तु तण्डुलचूर्णनिर्म्मितत्रिकोणा- काराधिवासद्रव्यम् । चतुष्पयः । गृहभेदः । इति मेदिनी ॥ पिष्टकविकारः । रततालिकः । इति विश्वः ॥ जिनानां चतुर्व्विंशतिचिह्नान्त- र्गतचिह्नविशेषः । यथा, -- “वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खङ्गी महिषा सूकरस्तथा ॥ श्येनो वज्रं मृगच्छागौ नद्यावर्त्तो घटोऽपि च । कूर्म्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥” इति हेमचन्द्रः ॥ रसोनकः । इति त्रिकाण्डशेषः । (सर्पफणा- स्थितनीलरेखाविशेषः । यथा, रामायणे । १ । १९५ । “शिरोभिः पृथुभिनीगा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिक पुं।

ईश्वरगृहविशेषः

समानार्थक:स्वस्तिक,सर्वतोभद्र,नन्द्यावर्त,विच्छन्दक,प्रभेद

2।2।10।2।1

सौधोऽस्त्री राजसदनमुपकार्योपकारिका। स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिक¦ पुनि॰। स्वस्ति शुभाय हितम् ठत्।
“स्रस्तिकंप्राङमुखं यत् स्यादलिन्द्यानुगतं भवेत्। तत्पार्श्वौनु-गतौ चान्यौ तत्पर्य्यन्तगतोऽपरः” इत्युक्तलक्षणे गृहभेदेसाञ्जः।

२ सितावरशाके पु॰ राजनि॰

३ आसनभेदेतल्लक्षणम् आसनशब्दे

८८

६ पृ॰ दृश्यम्।

४ तण्डुलचूर्णनिर्मिते त्रिकोणाकारे द्रव्यभेदे च
“घृतं स्वस्तिक-सिन्दूरम्” इत्यधिवासनद्रव्यज्ञापकवाक्यम्

५ चतुष्पथे पु॰मेदि॰।

६ जिनध्वजभेदे हेमच॰।

७ रततालिके विश्वः[Page5386-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिक¦ mn. (-कः-कं)
1. A temple or mansion of a particular form with a portico in front.
2. A particular mode of sitting practised by Yogins. m. (-कः)
1. Any lucky or auspicious object.
2. The meeting of four roads.
3. A building or place of a peculiar shape, described as surrounded by a terrace, or portico, on the north, west, and south sides, and having the door or entrance on the east.
4. A kind of mystical figure, the inscription of which on any person or thing is generally considered to be lucky; and amongst the Jainas is the emblem of the seventh deified teacher of the present era.
5. The crossing of the arms, as resembling the preceding.
6. A kind of cake.
7. A particular symbol made with ground-rice and shaped like a triangle.
8. A libertine.
9. Garlic. E. कन् added to the last.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिकः [svastikḥ], [स्वस्ति शुभाय हितं क]

A kind of mystical mark () on persons or things denoting good luck.

A lucky object.

The meeting of four roads.

The crossing of the arms, making a sign like the cross; स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः Māl.4.1; Śi.1.43.

A palace of particular form.

A particular symbol made with ground rice and shaped like a triangle.

A kind of cake.

A voluptuary, libertine.

Garlic.

A kind of bard (who utters words of eulogy); पुरःसरैः स्वस्तिकसूतमागधैः Rām.2.16.46 (com. स्वस्तिका जयजयेति वादिनो बन्दिनः).

कः, कम् A mansion or temple of a particular form with a terrace in front.

A particular mode of sitting practised by Yogins (in which the toes are placed in the inner hollow of the knees).

A seat (पीठ) prepared for a deity; Mb.12.4.7. (com. स्वस्तिकान् सर्वतोभद्राद्यङ्कितानि देवतापीठानि). -Comp. -कर्ण a. marked on the ear with the figure स्वस्तिक. -पाणि a.

crossing hands like स्वस्तिकं.

holding auspicious things in hands; श्रुत्वा चेदं वचनं पार्थिवस्य सर्वं पुरं स्वस्तिकपाणिभूतम् Mb.4.68.27 (com. स्वस्तिकं मङ्गलारार्तिकादि दधिदूर्वादि च पाणौ यस्य तत् स्वस्तिकपाणिभूतम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिक m. a kind of bard (who utters words of welcome or eulogy) R.

स्वस्तिक m. any lucky or auspicious object , ( esp. ) a kind of mystical cross or mark made on persons and things to denote good luck (it is shaped like a Greek cross with the extremities of the four arms bent round in the same direction ; the majority of scholars regard it as a solar symbol ; that is , as representing a curtailed form of the wheel of the Solar विष्णु, consisting of four spokes crossing each other at right angles with short fragments of the periphery of the circle at the end of each spoke turning round in one direction to denote the course of the Sun ; accord. to the late Sir A. Cunningham it has no connexion with sun-worship , but its shape represents a monogram or interlacing of the letters of the auspicious words सु अस्ति[ स्वस्ति] in the अशोकcharacters ; amongst जैनs it is one of the 24 auspicious marks and is the emblem of the seventh अर्हत्of the present अवसर्पिणी) Hariv. Ka1v. Pur.

स्वस्तिक m. the crossing of the arms or hands on the breast MBh. Ma1lati1m. Katha1s.

स्वस्तिक m. a bandage in the form of a cross Sus3r.

स्वस्तिक m. a dish of a partic. form MBh. R. Pan5car.

स्वस्तिक m. a kind of cake ib.

स्वस्तिक m. a triangular crest-jewel L.

स्वस्तिक m. the meeting of four roads W.

स्वस्तिक m. a partic. symbol made of ground rice and formed like a triangle (it is used in fumigating the image of दुर्गा, and is said to symbolize the लिङ्ग) MW.

स्वस्तिक m. a species of garlic L.

स्वस्तिक m. a cock L.

स्वस्तिक m. a libertine L.

स्वस्तिक m. N. of a serpent-demon MBh.

स्वस्तिक m. of one of स्कन्द's attendants ib.

स्वस्तिक m. of a दानवHariv.

स्वस्तिक m. of a poet Cat.

स्वस्तिक m. of another man Buddh.

स्वस्तिक mn. a mansion or temple of a partic. form VarBr2S.

स्वस्तिक mn. Marsilea Quadrifolia L.

स्वस्तिक mn. a partic. mode of sitting practised by योगिन्s (in which the toes are placed in the inner hollow of the knees) Ma1rkP. Pan5car.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a नाग in the fifth talam or महातलम्. Br. II. २०. ३७; वा. ५०. ३६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svastika : m.: A mythical serpent.

He had his residence (ālaya) near Girivraja (in Magadha), the capital town of Jarāsandha 2. 19. 9.


_______________________________
*2nd word in left half of page p80_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svastika : m.: A mythical serpent.

He had his residence (ālaya) near Girivraja (in Magadha), the capital town of Jarāsandha 2. 19. 9.


_______________________________
*2nd word in left half of page p80_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वस्तिक&oldid=505947" इत्यस्माद् प्रतिप्राप्तम्