नृत्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्तम्, क्ली, (नृत् + भावे क्तः ।) नृत्यम् । इत्यमर- टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । ५ । ७३ । “नृत्तज्ञशस्यप्रवराङ्गनानां धनुष्करक्षत्त्रतपस्विनाञ्च ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नृत्तम् [nṛttam] नृत्यम् [nṛtyam], नृत्यम् Dancing, acting, a dance, pantomime, gesticulation; नृत्तादस्याः स्थितमतितरां कान्तम् M.2.7; नृत्यं मयूरा विजहुः R.14.69; Me.34,36; R.3.19.

Comp. प्रियः an epithet of Śiva.

a peacock. -शाला a dancing hall. -शास्त्रम् the science or art of dancing.-स्थानम् a stage, dancing room. -हस्तः the position of the hands in dancing.

"https://sa.wiktionary.org/w/index.php?title=नृत्तम्&oldid=500718" इत्यस्माद् प्रतिप्राप्तम्