वरट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरटम्, क्ली, (व्रियते इति । वृ + “शकादिभ्यो- ऽटन् ।” उणा० ४ । ८१ । इति अटन् ।) कुन्दपुष्पम् । इति शब्दरत्नावली ॥

वरटः, पुं, (वरति सेवते सरोवरमिति । वृ ञ सेवायाम् + “शकादिभ्योऽटन् ।” उणा० ४ । ८१ । इति अटन् ।) हंसः । इति मेदिनी । टे, ५१ ॥ कीटविशेषः । वोल्ता इति भाषा । तत्पर्य्यायः । गन्धोली २ वरटा ३ । इत्यमरः ॥ गन्धोलिः ४ वरला ५ । इति शब्दरत्नावली । वरली ६ । इति जटाधरः ॥ क्षुद्रा ७ क्रूरा ८ क्षुद्रवर्व्वणा ९ । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरट¦ न॰ वृ--अटन्।

१ कुन्दपुष्पे शब्दर॰।

२ कीटमेदे (वोलता)

२ हसे पुंस्त्री॰ मेदि॰। स्त्रियाम् अजादि॰ टाप् अमरः। [Page4848-a+ 38] ङीष् मेदि॰।

४ कुसुम्भवीजे भावप्र॰। सा च

५ गन्धोल्यांमेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरट¦ m. (-टः)
1. A gander.
2. A man of a barbarous or foreign race. n. (-टं) Many flowered jasmine. f. (-टा-टी)
1. A goose.
2. A wasp, &c. E. वृ to choose, aff., अटन्; fem. aff. टाप् or ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरटः [varaṭḥ], [वृ-अटन् Uṇ.4.86]

Gander.

A kind of grain.

A kind of wasp.

टा, टी A goose; नवप्र- सूतिर्वरटा तपस्विनी N.1.135; कण्डूयमाना वरटा स्वचञ्चुपुटकोटिभिः । हंसं कामयमानं तु वारयेत् पक्षधूननैः ॥ Kāśikhaṇḍa.3.68.

A wasp or a variety of it; भो वयस्य, एते खलु दास्याः पुत्रा अर्थ- कल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति Mk.1. -टम् A jasmine flower (कुन्दपुष्प).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वरट m. a kind of grain , (prob.) the seed of safflower , Carthamus Tinctorius ,(= वर2) Gr2ihya1s. Ka1tyS3r. Sch.

वरट m. a kind of wasp L.

वरट m. a gander L.

वरट m. an artisan of a partic. class (reckoned among म्लेच्छs or Barbarians) L. (See. वरुट, वरुड)

वरट m. pl. N. of a barbarous tribe L.

वरट n. a jasmine flower L.

"https://sa.wiktionary.org/w/index.php?title=वरट&oldid=238489" इत्यस्माद् प्रतिप्राप्तम्