दर्पण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पणम्, क्ली, (दर्पयति सन्दीपयतीति । दृप् + णिच् + ल्युः) चक्षुः । इति जटाधरः ॥ (भावे ल्युट् ।) सन्दीपनम् । इति दृपधात्वर्थदर्शनात् ॥

दर्पणः, पुं, क्ली, (दर्पयति सन्दीपयतीति । दृप् + णिच् + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति ल्युः ।) रूपदर्शनाधारः । आर्शि इति भाषा । तत्पर्य्यायः । मुकुरः २ आदर्शः ३ । इत्यमरः । २ । ७ । १४० ॥ आत्मदर्शः ४ नन्दरः ५ दर्शनम् ६ प्रतिविम्बातम् ७ । इति शब्दरत्ना- वली ॥ कर्कः ८ कर्करः ९ । दति जटाधरः ॥ (यथा, चाणक्ये । १०९ । “यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥”) अस्य गुणः । आयुःश्रीकारित्वम् । पापनाशि- त्वञ्च । इति राजवल्लभः ॥ पुं, पर्व्वतभेदः । नद- विशेषः । यथा, -- और्व्व उवाच । “ततः पूर्ब्बं महाराज ! दर्पणो नाम पर्व्वतः । कुवेरो यत्र वसति धनपालैः समं सदा । यस्मिन्नास्ते मध्यभागे रोहिणो रोहिताकृतिः । यस्मि~ल्लोहादिकं स्पृष्टं स्वर्णतां याति तत्क्षणात् ॥ यन्नातिदूरे स्रवति दर्पणो नाम वै नदः । हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फले ॥ समुत्पन्नं हि लौहित्यं सर्व्वैर्देवगणैर्हरिः । सर्व्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् ॥ तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः । तेनायं दर्पणो नाम पुरा देवगणैः कृतः ॥ तस्मिन् स्नात्वा नदवरे योऽर्च्चयेद्दर्पणाचले । कुवेरं प्रतिपत्तिथ्यां कार्त्तिके शुक्लपक्षतः ॥ स याति ब्रह्मसदनमिह भूतिशतैर्युतः ॥” इति कालिकापुराणे ८१ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पण पुं-नपुं।

दर्पणः

समानार्थक:दर्पण,मुकुर,आदर्श

2।6।140।1।1

दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पण¦ पु॰ चु॰ दृप--सन्दीपने ल्यु।

१ आदर्शे (आयना)। मुकुरे अमरः

२ नेत्रे न॰ जटा॰

३ पर्वतभेदे

४ नदभेदे च।
“ततः पूर्वं महाराज! दर्पणो नाम पर्वतः। कुवेरो-यत्र वसति धनपालैः समं सदेति। यस्मिन्नास्ते मध्य-भागे रोहिणो रोहिताकृतिः। यस्मिन् लोहादिवस्पृष्टं स्वर्णतां याति तत्क्षणात्। तन्नातिदूरे स्नवतिदर्पणो नाम वै नदः। हिमाद्रिप्रभवो नित्यं लौहित्य[Page3473-a+ 38] मदृशः फले। समुत्पन्नं हि लौहित्यं सर्वैर्देवगणै-र्हरिः। सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम्। तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः। तेनायं दर्पणोनाम पुरा देवगणैः कृतः। अस्मिन् स्नात्वा नदवरेयोऽर्चपेद् दर्पणाचले। कुवेरं प्रतिपत्तिथ्यां कार्त्तिकेशुक्लपक्षतः। स याति ब्रह्मसदनमिह भूतिशतैर्युतः” इति कालि॰ पु॰

८१ अ॰।
“दर्पणनिर्मलासु पतितेवनतिमिरमुषि” माघः। (
“भूयो बभौ दर्पणमादधाना” कुमा॰।
“लोच-नाभ्यां विहीनस्य दर्पणः किं करिष्यति” चाण॰। दर्पणस्य विम्बस्य स्वगतत्वव्यत्यस्तमुखत्वादिमोहजनक-त्वात् दर्पणत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पण¦ m. (-णः) A mirror. n. (-णं)
1. The eye.
2. Kindling, inflaming. E. दृप् to excite, to shine, affix ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पणः [darpaṇḥ], [दृप्-ल्यु]

A looking-glass, mirror; लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति Chāṇ.19; Ku.7.26; R.1. 1;14.37.

N. of a mountain inhabited by Kubera.

णम् The eye.

Kindling, inflaming, making proud.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्पण m. ( g. नन्द्य्-आदि)" causing vanity " , a mirror Hariv. 8317 R. ii S3ak. etc.

दर्पण m. ifc. " Mirror " (in names of works) e.g. आतङ्क-, दान-, साहित्य-

दर्पण mfn. = दान-Smr2itit. iv

दर्पण m. N. of a measure (in music)

दर्पण m. of a mountain (seat of कुबेर) , Ka1lP.

दर्पण m. of शिवMBh. xiii , 1194

दर्पण n. the eye L.

दर्पण n. repetition VarBr2S. iii , 11 Sch.

दर्पण n. kindling W.

दर्पण Nom. P. णतिto represent a mirror.

"https://sa.wiktionary.org/w/index.php?title=दर्पण&oldid=500159" इत्यस्माद् प्रतिप्राप्तम्