एकादश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश, [न्] त्रि, (एकाधिका दश ।) संख्या- विशेषः । ११ एगार इति भाषा । तद्वाचकौ । रुद्रः १ दुर्य्योधनसेनापतिः २ । इति कविकल्प- द्रुमः ॥ (यथा मनुः २ । ३६ । “गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश¦ mfn. (-शः-शी-शं) Eleven, eleventh. f. (-शी) The eleventh day of the half month: it is especially sacred to VISHNU and fasting on it is most efficacious. E. एकादशन् eleven, affix ड।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश [ēkādaśa], a. (-शी f.)

Eleventh. आत्मैकादशः Bṛi. Up. 3.9.4.

Consisting of eleven.

Lasting for eleven months.

शी The eleventh day of every fortnight of a lunar month, sacred to Viṣṇu; (when fasting is enjoined and is considered to be productive of great religious merit).

Presentations of offerings to deceased ancestors or Pitṛis on the eleventh day after decease. -शम् The number eleven.

Comp. अहः a collection of 11 days.

a sacrifice lasting for eleven days. -उत्तमः N. of Śiva (the chief of the 11 Rudras). -द्वारम् the eleven holes of the body; पुरमेकादशद्वारम् Kaṭh. Up.5.1; see ख. -रुद्राः (pl.) the eleven Rudras; see रुद्र.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकादश mf( ई)n. the eleventh RV. x , 85 , 45 S3Br. Mn. etc.

एकादश mf( ई)n. ( [व्ृषभै-कादशा गावस्, " cows that have a bull as the eleventh " i.e. ten cows and one bull Gaut. Mn. etc. )

एकादश mf( ई)n. together with eleven , plus eleven Vop.

एकादश mf( ई)n. consisting of eleven , lasting eleven( e.g. months) RV. AV. v , 16 , 11 MBh. etc.

एकादश n. the number eleven S3Br. 2.

एकादश (in comp. for एकादशन्below)

"https://sa.wiktionary.org/w/index.php?title=एकादश&oldid=493974" इत्यस्माद् प्रतिप्राप्तम्