होरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होरा, स्त्री, (होलति हुल्यते वेति । हुल हिंसा- सम्बरणयोः + अच् । घञ् वा । रलयोरैक्यम् टाप् ।) लग्नम् । राश्यर्द्धम् । रेखा । शास्त्र- भेदः । इति मेदिनी ॥ द्धितीयार्थस्य विशेषो यथा, ज्योतिस्तत्त्वे । “विषमर्क्षेषु प्रथमहोराः स्युश्चण्डरोचिषः । द्वितीयाः शशिनो युक्षु व्यत्ययाद्गणयेत् सदा ॥” सार्द्धदण्डद्वयात्मककालः । स तु इंरेजानां आउ- यार इति ख्यातः । यथा, वह्निपुराणे गणभेदाध्याये । “चतुर्विंशतिवेलाभिरहोरात्रं प्रचक्षते । पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होरा¦ स्त्री हु--रन्। ज्योतिषोक्ते

१ लग्ने

२ राश्यर्द्धभागे

३ होराज्ञापकशास्त्रभेदे

४ रेखायाञ्च मेदि॰।
“विषमर्क्षेषु प्रथमा होराः स्युश्चण्डरोचिषः। द्वितीयाःशशिनो युक्षु व्यत्ययाद्गणयेत् सदा” ज्यो॰ त॰। [Page5438-b+ 38]
“चतुर्विंशतिवेलाभिरहोरात्रं प्रचक्षते। पश्चिमादर्द्ध-रात्रादि होराणां विद्यते क्रमः” वह्निपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होरा¦ f. (-रा)
1. The rising of a sign of the zodiac.
2. Part of the duration of a sign, the twenty-fourth part of a day, an hour.
3. A mark, a line.
4. A science or work in science, (on astrology.) E. होड् to go, to proceed, affs. अच् and टाप्, and ड changed to र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होरा [hōrā], [हु-रन्]

The rising of a zodiacal sign; होरासु गणितेष्वपि Śiva B.1.35.

Part of the duration of a sign.

An hour.

A mark, line.

Horoscope; horoscopy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


होरा f. (fr. Gk. ?) an hour (the 24th part of an अहो-रात्र) VarBr2S. Ma1rkP.

होरा f. the half of a zodiacal sign Var.

होरा f. horoscope or horoscopy ib. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति. Br. IV. ३२. १४.

"https://sa.wiktionary.org/w/index.php?title=होरा&oldid=441428" इत्यस्माद् प्रतिप्राप्तम्