सार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार, त् क दौर्व्वल्ये । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-अक०-सेट् ।) रेफोपधः । अससारत् । इति दुर्गादासः ॥

सारम्, क्ली, पुं, (सार त् क दौर्ब्बल्ये + अच् । सृ गतो + घञ् इति वा ।) जलम् । धनम् । (यथा, रघुः । ४ । ७९ । “परस्परेण विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमा- द्रिणा ॥”) न्याय्यम् । इति मेदिनी ॥ (सरात् जातम् । सर + अण् ।) नवनीतम् । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते उत्तरतन्त्रे । २६ । “क्षीरशेषञ्च तन्मथ्यं शीतं सारमुपाहरेत् ॥” अमृतम् । यथा, भागवते । ७ । ६ । २५ । “धर्म्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः ॥”) लौहम् । इति भावप्रकाशः । विपिनम् । इति शब्दरत्नावली ॥ * ॥ सारवस्तूनि यथा, -- “सारं रसानान्तु घृतं घृतसारं हुतञ्च यत् । हुतस्य सारं स्वर्गञ्च स्वर्गात् सारन्तु योषितः ॥ अतो राजन् प्रदेयाः स्युः स्त्रियः स्वर्गमभीप्- सतः । तथैवेह सुखं ताभिः सह राज्यं नृपोत्तम ॥” इति वह्निपुराणे दासीदानाध्यायः ॥ अपि च । “असारे खलु संसारे सारमेतच्चतुष्टयम् । काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्बु- सेवनम् ॥” इति कवितारत्नाकरधृतपुराणवचनम् ॥

सारः, पुं, (सृ + “सृ स्थिरे ।” ३ । ३ । १७ । इति घञ् ।) बलम् । (यथा, महाभारते । १ । १५५ । २३ । “तरस्व भीम मा क्रीड जहि रक्षो विभीषणम् । पुरा विकुरुते मायां भुजयोः सारमर्पय ॥”) स्थिरांशः । इत्यमरः । ३ । ३ । १७० ॥ (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥”) मज्जा । इत्यमरः । २ । ४ । १२ ॥ वज्रक्षारम् । इति राजनिर्घण्ठः ॥ वायुः । इति जटाधरः ॥ रोगः । इति धरणिः ॥ पाशकः । इति शब्द- रत्नावली ॥ दध्युत्तरम् । इति शब्दचन्द्रिका ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७३१ । “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥” यथा, -- “राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनासर्व्वस्वम् ॥”)

सारः, त्रि, (सृ + घञ् ।) अतिदृढः । इति शब्दरत्नावली ॥ वरः । श्रेष्ठः । इत्यमरमेदिनी- करौ ॥ यथा, -- “सर्व्वसारो यथा कृष्णो व्रतानां पुण्यकं तथा ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३ । ३० ॥ अपि च । श्रीमार्कण्डेय उवाच । “जगत् सर्व्वन्तु निःसारमनित्यं दुःखभाजनम् । उत्पद्यते क्षणादेतत् क्षणादेतत् विपद्यते ॥ यथैवोत्पद्यते सारान्निःसारं जगदञ्चसा । पुनस्तस्मिन्निलीयन्ते महाप्रलयसङ्गमे ॥ उत्पत्तिप्रलयाभ्यान्तु जगन्निसारतां हरिः । शम्भवे दर्शयामास भावेन जगतां पतिः ॥ एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम् । अद्वैतमव्यग्रमचिन्त्यरूपं सारन्त्वेकं नास्ति सारं त्वदन्यत् ॥ यस्मादेतज्जायते विश्वमग्र्यं यस्माल्लीनं स्यात् तत्पश्चात् स्थितञ्च । आकाशवन्मेघजालस्य धृत्या यद्विश्वं वै ध्रियते तच्च सारम् ॥ अष्टाङ्गयोगैर्यदाप्तु मिच्छन् योगी युनक्त्यात्मरूपं सदैव । निवर्त्तते प्राप्य यन्नेह लोके तद्वै सारं सारमन्यन्न चास्ति ॥ सारो द्वितीयो धर्म्मस्तु यो नित्यप्राप्तये भवेत् । यो वै निवर्त्तको नाम तत्रासारः प्रवर्त्तकः ॥ सर्व्वं क्षरति लोकेऽस्मिन् धर्म्मो नैव च्युतो भवेत् स्वधर्म्माद्यो न चलति स एवाक्षर उच्यते ॥ एतद्वः कथितं सारं निःसारञ्च यथा जगत् । यथा स्वयं ददर्शाशु शम्भुर्ज्ञानेन स्वेऽन्तरे ॥ एतद्वै दर्शयामास स विष्णुर्जगतां पतिः । स्वयं जग्राह मनसा ध्यानेनात्मनि शङ्करः ॥ सारं तत्त्वं परमं निष्कलं य- म्मूर्त्त्या दीनं मूर्त्तिमान् धर्म्म एषः । सारोऽन्योऽसौ सारहीनं तदन्यत् ज्ञात्वैवेथ्यं याति नित्यं महाधीः ॥” इति श्रीकालिकापुराणे २७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार पुं।

वृक्षकोमलत्वक्

समानार्थक:सार,मज्जन्,नरि

2।4।12।2।1

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

सार पुं।

बलम्

समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

वैशिष्ट्य : बलवान्

पदार्थ-विभागः : , गुणः

सार पुं।

स्थिरांशः

समानार्थक:सार

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

सार नपुं।

न्याय्यम्

समानार्थक:मध्य,सार

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्

सार वि।

वरः

समानार्थक:सार

3।3।171।2।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार¦ दौर्बल्ये अद॰ चु॰ उभ॰ सक॰ सेट्। सारयति ते अससारत् त अनेकाच्कत्वान्न षोपदेशः

सार¦ न॰ सृ--घञ्, सार--अच् वा।

१ जले

२ धने

३ न्याय्येत्रि॰ मेदि॰।

४ नवनीते न॰ राजनि॰।

५ लौहे भावप्र॰।

६ वनेशब्दर॰।

७ बले

८ स्थिरांशे

९ मज्जनि पु॰ अमरः

१० सर्ज-क्षारे

११ वायौ जटा॰।

१२ रोगे धरणिः

१३ अतिदृदे

१४ पाशके पु॰ शब्दर॰

१५ दध्यग्रे पु॰ हेमच॰

१६ श्रेष्ठे

१७ वरे च त्रि॰ अमरः।

१ षपरमेश्वरे
“एकं शिवंशान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम्। अद्वैतमव्यग्रमचिन्त्यरूप सारन्त्वेकं नास्ति सारं ततोन्यत्। यस्मादेतज्जायते विश्वमग्र्यं यस्मिन् लीनं स्याच्च पश्चा-त्स्थितञ्च। आकाशवन्मेघजालञ्च धृत्या यद्विश्वं वैध्रियते तच्च सारम्। अष्टाङ्गयोगैर्यदवाप्तुमिच्छन् योगीयुनक्त्यात्मरूपं सदैव। निवर्त्तते प्राप्य यन्नेह लोके तद्वैसारं सारमन्यन्न चास्ति” कालिकापु॰

२७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार¦ r. 10th cl. (सारयति-ते) To become weak.

सार¦ mfn. (-रः-रा-रं)
1. Best, excellent.
2. Irrefragable, (as an argument.) mn. (-रः-रं)
1. The pith or sap of trees, &c.
2. Strength, vigour.
3. The essence of anything, the essential or vital part of it.
4. The subs- tance or material part, (of a speech, book, message, &c.)
5. Marrow.
6. Air, wind.
7. Sickness, disease.
8. Firmness, hardness.
9. The coagulum of curds, &c., cream.
10. Fresh butter.
11. Prowess, valour, heroism.
12. Nectar.
13. Wealth, riches. m. (-रः)
1. A man at chess, backgammon, &c.
2. Worth, excellence.
3. Compedium, summary.
4. Impure carbonate of soda.
5. Climax, (in rhetoric.) n. (-रं)
1. Water.
2. Wealth.
3. Propriety, fitness.
4. Steel.
5. Wood, thicket. f. (-रा)
1. Essential.
2. Best.
3. Strong, vigorous.
4. Genuine, true.
5. Thoroughly proved
6. Durba4- grass. f. (-री) The Sha4lika or Sa4rika4, (Turdus salica, BUCH.) E. सृ to go, aff. घञ्; or सार्-अच् aff. [Page783-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार [sāra], a. [सृ-घम्, सार्-अच् वा]

Essential.

Best, highest, most excellent; एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् Ms.9.56; द्वयोः सारं तुल्यं द्वितयमभियुक्तेन मनसा Mu.1.13.

Real, true, genuine.

Strong, vigorous; सारबलम् Kau. A.1; सुयुद्धकामुकं सारमसारं विपरीतकम् Śukra.4.872.

Sound, thoroughly proved.

Highest or best (at the end of comp.); त्रिवर्गसारः Ku.5.38.

Just, right; पृथोस्तत् सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु Bhāg.4.22.17.

Speckled, motley.

Driving away; यो$यं दिधक्षोर्दावपावकस्य गरिम- सारः सीकरासारः B. R.2.6/61. -रः, -रम् (but usually m. only except in the first 4 senses)

Essence, essential part, quintessence; स्नेहस्य तत् फलमसौ प्रणयस्य सारः Māl.1. 9; U.6.22; असारे खलु संसारे सारमेच्चतुष्टयम् । काश्यां वासः सतां संगो गङ्गांम्भः शंभुसेवनम् ॥ Dharm.14.

Substance, pith.

Marrow; निःशेषं शकलितवल्कलाङ्गसारैः Ki.17.62.

Real truth, main point.

The sap or essence of trees; as in खदिरसार, सर्जसार.

Summary, epitome, compendium.

Strength, vigour, power, energy; सारं धरित्रीधरणक्षमं च Ku.1.17; R.2.74.

Prowess, heroism, courage; राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा R.4.79.

Firmness, hardness.

Wealth, riches; गामात्तसाराम् R.5.26.

Nectar.

Fresh butter.

Air, wind.

Cream, coagulum of curds.

Disease.

Matter, pus.

Worth, excellence, highest perception.

A man at chess.

Impure carbonate of soda.

A figure of speech corresponding to English 'climax'; उत्तरोत्तरमुत्कर्षो भवेत् सारः परावधिः K. P.1.

The heart.

Course, motion.

Extension.

Any or chief ingredient.

(In Rhet.) A kind of climax.

Dung.

Pus.

रा Dūrvā grass.

Kuśa grass.

रम् Water

Fitness, propriety.

Wood, thicket.

Steel.-Comp. -अपराधौ m. du. the ability (of a criminal to suffer) and the nature of crime; the greatness of the crime; सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् Ms.8. 126; cf. 9.262. -असार a. valuable and worthless, strong and weak.

(रम्) worth and worthlessness; सारासारं च भाण्डानाम् Ms.9.331.

substance and emptiness.

strength and weakness. ˚विचारः consideration of strong and weak points &c. -गन्धः sandal wood.-गात्र a. strong-limbed. -गुणः a principal virtue. -गुरुa. heavy with weight. -ग्रीवः N. of Śiva. -जम् fresh butter. -तरुः the plantain tree.

दा N. of Sarasvatī.

of Durgā. -द्रुमः the Khadira tree. -फल्गु a. superior and inferior; Kau. A.2.7. ˚त्वम् goodness and badness; comparative importance; एतद्वः सारफल्गुत्वं बीज- योन्योः प्रकीर्तितम् Ms.9.56. -भङ्गः loss of vigour.

भाण्डम् a natural vessel.

a bale of goods, merchandise.

implements. -मार्गणम् searching for pith or marrow.-मितिः the Veda. -योध a. consisting of excellent warriors. -लोहम् steel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार m. (fr. सृ)course , motion(See. पूर्व-स्)

सार m. stretching out , extension Ka1lac.

सार mfn. driving away , destroying Ba1lar. ii , 60/61

सार mn. ( ifc. f( आ). ; perhaps to be connected with 1. सारabove ; prob. fr. a lost root meaning. " to be strong ") the core or pith or solid interior of anything RV. etc.

सार m. firmness , strength power , energy AV. etc.

सार m. the substance or essence or marrow or cream or heart or essential part of anything , best part , quintessence( ifc. = " chiefly consisting of or depending on etc. " [See. पर] e.g. धर्म-सारं जगत्, " the world chiefly depends on justice " ; 742809 तूष्णीं-सारmfn. " chiefly silent " ; सारत् सारम्, " the very best ") AitBr. etc.

सार m. the real meaning , main point MW.

सार m. a compendium , summary , epitome (often ifc. in titles of books)

सार m. a chief-ingredient or constituent part of the body (causing the peculiarities of temperament ; reckoned to be 7 , viz. सत्त्व, शुक्र, मज्जन्, अस्थि, मेदस्, मांस, रक्त) Sus3r. VarBr2S.

सार m. any ingredient Sus3r.

सार m. nectar R. BhP.

सार m. cream , curds L.

सार m. worth , value( एण, " in consideration of. " , " according to ") Mn. Ya1jn5. etc.

सार m. wealth , property , goods , riches Ka1v. Pur. Ra1jat.

सार m. (in rhet. )a kind of climax( उत्तरो-त्तरम् उत्कर्षः) Sa1h. Kpr.

सार m. resin used as a perfume Sus3r. S3a1rn3gS.

सार m. water Va1s.

सार m. dung Kr2ishis.

सार m. the matter formed in a boil or ulcer , pus MW.

सार m. impure carbonate of soda ib.

सार m. a confederate prince , ally VarBr2S.

सार m. (= 1. शार)a piece at chess or backgammon etc.

सार mf( आ)n. hard , firm solid strong MBh. Ka1v. etc.

सार mf( आ)n. precious , valuable Das3.

सार mf( आ)n. good , sound , best , excellent BhP. Pan5car.

सार mf( आ)n. sound (as an argument , thoroughly proved) W.

सार mf( आ)n. full of( instr. ) VarBr2S.

सार mf( आ)n. motley , speckled(= शार) Sus3r. Ka1d.

सार/ सा mfn. having spokes S3ulbas.

"https://sa.wiktionary.org/w/index.php?title=सार&oldid=505545" इत्यस्माद् प्रतिप्राप्तम्