बालकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालकः, पुं, (बाल एव । बाल + स्वार्थे कन् ।) शिशुः । (यथा, मार्कण्डेये । ५१ । ५३ । “भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये ॥”) अज्ञः । हयबालधिः । हस्तिबालधिः । अङ्गुरी- यकम् । ह्रीवेरम् । बलयम् । इति मेदिनी । के, १५७ ॥ केशः । इति विश्वः ॥ * ॥ बालाशौचं यथा, -- “अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः । न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ यदि गर्भो विपद्येत स्रवते वापि योषितः । यावन्मासान् स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ आ नामकरणात् सद्य आ चूडान्तादहर्निशम् । आ व्रतस्थात्त्रिरात्रेण तदूर्द्ध्वं दशभिर्दिनैः ॥” इति गारुडे १०६ अध्यायः ॥ वालकस्य रक्षा यथा, -- “आदाय कृष्णं संत्रस्ता यशोदापि ततो द्बिज ! । गोपुच्छभ्रामणेनाशु बालदोषमपाकरोत् ॥ गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके । कृष्णस्य प्रददौ रक्षां कुर्व्वन्निदमुदीरयन् ॥ नन्द उवाच । रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । वराहरूपधृक् देवः स त्वां रक्षतु केशवः ॥ नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः । नृसिंहरूपी सर्व्वत्र स त्वां रक्षतु केशवः ॥ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः । गुह्यं सजठरं विष्णुर्जङ्घापादं जनार्द्दनः ॥ मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥ शार्ङ्गखड्गगदाचक्रशङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकुष्माण्डा राक्षसा ये तवाहिताः ॥ त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितः शकटास्याधो बालपर्य्यङ्किकातले ॥” इति विष्णुपुराणे । ५ । ५ ॥

"https://sa.wiktionary.org/w/index.php?title=बालकः&oldid=153143" इत्यस्माद् प्रतिप्राप्तम्