स्थपतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थपतिः, पुं, (तिष्ठन्त्यस्मिन्निति । स्था + कः । स्थः स्थानम् । तं पातीति । पा + बाहुलकात् अतिः इत्युणादिवृत्तौ उज्ज्वलः । ४ । ५९ ।) गीष्पतीष्टिय- ज्वा । बृहस्पतिसवननामकयागकर्त्ता । कारु- भेदः । राज् इति भाषा । इत्यमरः । ३ । ३ । ६० ॥ कारुः शिल्पी तद्भेदे थै इति ख्याते । स्थपतिः कारुभेदो मुख्यतक्षेति स्वामी । बृहस्पतियाग- याजिनि कुञ्चुकिनि च । इति भरतः ॥ * ॥ तस्य लक्षणं यथा, -- “वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः ॥” इति मात्स्ये । २१५ । ३९ ॥ कञ्चुकी । इति मेदिनी ॥ कुबेरः । इत्यजय- पालः ॥ अधीशः । इति हेमचन्द्रः ॥ (यथा, रामायणे । २ । ५२ । ५ । “स तु रामस्य वचनं निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥”)

स्थपतिः, त्रि, (तिष्ठन्ति स्वधर्म्मे इति स्थाः सन्त- स्तेषां पतिः ।) सत्तमः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=स्थपतिः&oldid=179230" इत्यस्माद् प्रतिप्राप्तम्