इन्दु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुः, पुं, (उनत्ति अमृतधारया भुवं क्लिन्नां करोति इति । उन्द + उ + आदेरिच्च ।) चन्द्रः । (“दिलीप इति राजेन्दरिन्दुः क्षीरनिधाविव” । इति रघुः । १ । १२ ।) कर्पूरः । इत्यमरः ॥ (चन्द्रसमसंख्यः एकसंख्यायुक्तः । मृगशिरानक्षत्रम् ॥ “दिवार्ककिरणैर्जष्टं स्पष्टमिन्दुकरैर्निशि” । इति वैद्यकद्रव्यगुणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दु पुं।

चन्द्रः

समानार्थक:हिमांशु,चन्द्रमस्,चन्द्र,इन्दु,कुमुदबान्धव,विधु,सुधांशु,शुभ्रांशु,ओषधीश,निशापति,अब्ज,जैवातृक,सोम,ग्लौ,मृगाङ्क,कलानिधि,द्विजराज,शशधर,नक्षत्रेश,क्षपाकर,तमोनुद्,विरोचन,राजन्,हरि,तमोपह

1।3।13।2।4

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

अवयव : चन्द्रस्य_षोडशांशः,खण्डमात्रम्,समाम्शः,ज्योत्स्ना,चिह्नम्

वैशिष्ट्यवत् : ज्योत्स्ना,नैर्मल्यम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दु¦ m. (-न्दुः)
1. The moon.
2. Camphor. E. उन्द् to wet or moisten; उ Una4di affix and the initial changed to इ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुः [induḥ], [उनत्ति क्लेदयति चन्द्रिकया भुवनं उन्द्-उ आदेरिच्च Uṇ.1.12]

The moon; दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव R.1.12 (इन्दु is said to mean in the Veda a drop of Soma juice, a bright drop or spark; सुतास इन्दवः Rv.1.16.6).

The मृगशिरस् Nakṣatra.

(in Math.) The number 'one'.

Camphor.

The point on a die; तेभ्यो व इन्दवो हविषा विधेम Av.7.19.6.

Designation of the अनुस्वार. - (pl.)

The periodical changes of the moon.

The time of moon-light, night.-Comp. -कमलम् the white lotus.

कला a digit of the moon. (These are 16, each of which is mythologically said to be devoured by 16 deities in succession).

N. of several plants; अमृता, गुडूची, सोम- लता.

कलिका N. of a plant (केतकी).

a digit of the moon. -कान्तः the moon-stone.

(ता) night.

N. of a plant (केतकी).

क्षयः waning or disappearance of the moon.

the new moon day. Ms.3.122. -जः, -पुत्रः the planet Mercury. (-जा) N. of the river Revā or Narmadā.

जनकः the ocean (the moon being produced amongst other jewels at the churning of the ocean)

the sage अत्रि. -दलः a digit, crescent.-पुष्पिका N. of a plant (कलिकारी or जांगली).

भम् the sign called Cancer.

the Nakṣatra called मृगशिरस्.-भा a kind of water-lily. -भृत्, -शेखरः, -मौलिः 'the moon-crested god, epithets of Śiva.

मणिः the moon-stone.

a pearl. -मुखी A lotus-creeper.-मण्डलम् the orb or disc of the moon. -रत्नम् a pearl.

ले (रे) खा a digit of the moon.

N. of several plants, especially, plant Flacourtia Sapida. Its seed is much used by women as a detergent to their oiled hair (Mar. बांवच्या).

Ligusticum Ajwaen (Mar. ओंवा). see इन्दुकला. -लोकः the world of the moon.-लोहकम्, लौहम् silver. -वदना A moon-faced lady. N. of a metre; see Appendix. -वल्ली The Soma plant. -वारः a kind of yoga in Astrology. -वासरः Monday. -व्रतम् a religious observance depending on the age of the moon. It consists in diminishing the quantity of food by a certain portion daily, for a fortnight or a month; cf. चान्द्रायण. इन्दुव्रतसहस्रं तु यश्चरेत्कायशोधनम् Mb.13.26.39.-शफरिन् A tree, Bauhinia tomentosa (Mar. आपटा)-सुतः or -सूनुः N. of the planet Mercury.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दु m. ( उन्द्Un2. i , 13 ; probably fr. इन्द्= उन्द्, " to drop " [see p. 165 , col. 3 , and See. इन्द्र] ; perhaps connected with बिन्दु, which last is unknown in the ऋग्- वेदBRD. ), Ved. a drop (especially of सोम) , सोमRV. AV. VS.

इन्दु m. a bright drop , a spark TS.

इन्दु m. the moon

इन्दु m. pl. ( अवस्)the moons i.e. the periodic changes of the moon

इन्दु m. time of moonlight , night RV. MBh. S3ak. Megh. etc.

इन्दु m. camphor Bhpr.

इन्दु m. the point on a die AV. vii , 109 , 6

इन्दु m. N. of वास्तोष्पतिRV. vii , 54 , 2

इन्दु m. a symbolic expression for the number " one "

इन्दु m. designation of the अनुस्वार

इन्दु m. a coin L. (In the ब्राह्मणs , इन्दुis used only for the moon ; but the connexion between the meanings " सोमjuice " and " moon " in the word इन्दुhas led to the same two ideas being transferred in classical Sanskrit to the word सोम, although the latter has properly only the sense " सोमjuice. ")

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Soma (s.v.). Br. II. १९. १३४; ३७. ४४; III. ६५. २१; वा. ६३. ४१; Vi. I. १५. ७७.
(II)--the son of विश्वग. M. १२. २९.
(III)--Moon--married the २७ मानस daughters of दक्ष. वा. ६३. ४१. [page१-187+ ४३]
"https://sa.wiktionary.org/w/index.php?title=इन्दु&oldid=491808" इत्यस्माद् प्रतिप्राप्तम्