अदृश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृश्यम्, त्रि, (दृश् + कर्म्मणि क्यप् न दृश्यं, नञ्- समासः ।) अदर्शनीयं । अद्रष्टव्यं । “यथा, -- कन्याद्रेरतिकोमला त्रिभुवनव्याप्ताप्यदृश्याजनैः” । इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृश्य¦ त्रि॰ न॰ त॰। दृश्यभिन्ने। न द्रष्टुमर्हति। दर्शना-नर्हे, परमेश्वरे च।
“यत्तददृश्यमविज्ञेयमग्राह्य-मिति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृश्य¦ mfn. (-श्य-श्या-श्यं)
1. Invisible, not be to seen.
2. Improper to be- hold. E. अ neg. दृश्य to be seen.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृश्य [adṛśya], a.

Invisible; किमपि भूतमदृश्यरूपम Ku.4.45.

Not capable of being seen. epithet of परमेश्वर.-Comp. -करणम् rendering invisible, a part of a conjurer's legerdemain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदृश्य/ अ-दृश्य mfn. invisible , latent

अदृश्य/ अ-दृश्य mfn. not fit to be seen(See. अ-द्रेश्य.)

"https://sa.wiktionary.org/w/index.php?title=अदृश्य&oldid=485144" इत्यस्माद् प्रतिप्राप्तम्