पुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल, क उच्छ्रितौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) उच्छ्रितिरुच्चीभावः । क, पोलयति पर्व्वतः । इति दुर्गादासः ॥

पुल, ज महत्त्वे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) ज, पोलः पुलः । पोलति । इति दुर्गादासः ॥

पुल, श महत्त्वे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।) श, पुलति पुलिनं शरदि महत् स्यादित्यर्थः । पोलिता । इति दुर्गादासः ॥

पुलः, पुं, (पोलति उच्छ्रितो भवतीति । पुल + कः ।) पुलकः । विपुले, त्रि । इति मेदिनी । ले, २३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल¦ महत्त्वे भ्वा॰ प॰ सक॰ सेट्। पोलति ते अपोलीत्। पुपोल अयं ज्वलादिरपि तेन पुलयति पोलयतीति भेदः

पुल¦ उद्धृतौ चु॰ उभ॰ सक॰ सेट्। पोलयति ते अपूपुलत् त

पुल¦ पु॰ पुल--क।

१ पुलके

२ विपुले त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल¦ r. 1st cl. (पोलति) 6th cl. (पुलति) and 10th cl. (पोलयति-ते) To be great or large, to be lofty or high, to be heaped up or piled. महत्त्वे भ्वा० पर० उद्धृतौ चु० उभ० सक० सेट् |

पुल¦ mfn. (-लः-ला-लं) Vast, great, extensive. m. (-लः) Erection of the hairs of the body, considered as a proof of exquisite delight, horripilation. f. (-ला)
1. One of the paces of a horse, the canter or gallop.
2. The soft palate or uvula. E. पुल् to be great, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल [pula], a. Great, large, wide, extensive. -लः Horripilation. -लम् Size, extent. -ली A bunch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुल mfn. extended , wide L.

पुल m. horripilation(See. under पुलक) L.

पुल m. N. of an attendant of शिवL.

पुल m. N. of a partic. pace of horses S3is3. v , 60. Sch.

पुल n. size , extent L.

"https://sa.wiktionary.org/w/index.php?title=पुल&oldid=501006" इत्यस्माद् प्रतिप्राप्तम्