अवकाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकाशः, पुं, (अव + काश + घञ् ।) अवस्थान- देशः । फा~क इति यावत् । अवसरः । व्याप्ति- रहितस्थानं । इत्यन्तरशब्दटीकायां भरतः ॥ (“न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः कथं स्यात्” । इति रत्नावलीनाटिकायाम् ।) अपि च । “एवञ्च षडशीत्यादिष्वप्यवकाशमलभमानं” । इति तिथ्यादितत्त्वं ॥ अन्यच्च । “अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा” ॥ इति मानवे ३ अध्याये २०७ श्लोकः ॥ (प्रशस्त- प्रदेशः । “अवकाशो विविक्तोऽयं महानद्योः समागमे” । इति रामायणे । द्रव्यादिसञ्चयस्थानं । अवस्थानं । स्थितिः । “अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ” । इति रघुवंशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकाश¦ पु॰ अव + काश--घञ्। अवस्थितियोग्यतासम्पादकेकाले, देशे च। तत्र कालिकोऽवकाशः क्रियान्तरस्थितियोग्यतासम्पादकः सचावसर इत्यप्युच्यते,
“कृत्वावकाशे रुचिसंकॢप्तम्” इति भट्टिः। द्रव्यान्तरस्थितिप्रवेशयोग्यता-सम्पादको दैशिकः स चावकाश इत्येव
“अवकाशं किलो-दन्वानिति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकाश¦ m. (-शः)
1. Leisure, opportunity.
2. Interval, space.
3. An open or wide space.
4. A receptacle, a repository, a place in which any thing is kept.
5. A place, a spot, a situation. E. अव between, &c. काश to shine, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकाशः [avakāśḥ], 1 Occasion, opportunity; ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.7; उत्तरावकाशमपाहरन्त्या K.24,265; साहाय्यदानावकाशः DK.96; M.3.13; M.2; oft. used with लभ् in the sense of 'to get an opportunity or scope for action'; लब्धावकाशो$विध्यन्मां तत्र दग्धो मनोभवः Ks.1.41.

(a) Place, space, room; अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ R.4.58; अन्यमवकाशम- वगाहे V.4; Ms.3.27; यथावकाशं नी to take to its proper place, R.6.14; अस्माकमस्ति न कथांचिदिहावकाशः Pt.4.8; अवकाशो विविक्तो$यं महानद्योः समागमे Rām.; सदोषावकाश इव ते वाक्यशेषः V.3 your unfinished sentence shows that there is room to find fault. (

) Footing, admission, scope, access, entrance; (छाया) शुद्धे तु दर्पणतले सुलभावकाशा Ś.7.32; oft. used in these senses with लभ्; लब्धावकाशा मे प्रार्थना, लब्धावकाशो मे मनोरथः Ś.1; शोकावेगदूषिते मे मनसि विवेक एव नावकाशं लभते Prab.; also with कृ or दा 'to make room for', 'admit', 'give way to'; असौ हि दत्त्वा तिमिरावकाशम् Mk.3.6; तस्माद्देयो विपुलमतिभिर्नावकाशो$धमानाम् Pt.1.366; शयने दत्तो$वकाशः Amaru.21; अदत्तावकाशो मत्सरस्य K.45 not swayed by malice; Ms.9.271; Y.2.276; ददौ च निजचित्ते$पि सोवकाशं मनोभुवः Ks.2.71; K.132,141,27; Ratn. 2.13; अवकाशं रुध् to obstruct, hinder or impede; नयनसलिलोत्पीडरुद्धावकाशाम् (निद्राम्) Me.92.

Interval, intermediate space or time.

An aperture, opening.

A glance cast on anything.

N. of certain verses during the recitation of which the eyes must be fixed upon certain objects.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकाश/ अव-काश m. ( ifc. f( आ). )place , space

अवकाश/ अव-काश m. room , occasion , opportunity , ( अवकासा-ं1. कृor दाto make room , give way , admit S3Br. etc. ; अवकाशंलभ्or आप्, to get a footing , obtain a favourable opportunity S3ak. etc. ; to find scope , happen take place ; अवकाशंरुध्, not to give way , hinder Megh. ).

अवकाश/ अव-काश m. aperture Sus3r. (516974 शेनinstr. ind. between PBr. )

अवकाश/ अव-काश m. intermediate time S3Br.

अवकाश/ अव-काश m. " a glance cast on anything " , N. of certain verses , during the recitation of which the eyes must be fixed on particular objects (which therefore are called अवकाश्यSee. ) S3Br. Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवकाश पु.
1. विधियाँ, जिस समय यजमान को सोम को एवं विभिन्न प्यालों को दिखाया जाता है उस समय पढ़े जाने वाले मन्त्र (तै.सं. 3.2.3), बौ.श्रौ.सू. 7.8 (अवकाशान् चरति) 2. कक्ष = प्रकोष्ठ = खाली स्थान (होतृचमसे ध्रुवस्य अवकाशं कृत्वा), मा.श्रौ.सू. 2.5.2.19; 3. एक सूत्र विधि का नाम ‘(किसी चीज को) देखने के लिए निर्दिष्ट।’ का.श्रौ.सू. 9.7.13 के अनुसार वह व्यक्ति प्रख्यात कुल से सम्बद्ध हो अथवा सौम्यदर्शन हो अथवा वेदों में अच्छी तरह पारङ्गत हो, इस ‘अवकाश’ विधि का अधिकारी होता है। केवल उस व्यक्ति के यज्ञ में जो ‘अवकाश’ विधि का अधिकारी हो, प्रवर्ग्य का अनुष्ठान सम्पन्न करना चाहिए, का.श्रौ.सू. 26.7.52-53. अध्वर्यु के ‘रुचितो धर्मः’ उद्घोषणा के अनन्तर होता को ‘अवकाश’ मन्त्रों के अनुवाक से महावीर की प्रार्थना करनी चाहिए, शां.श्रौ.सू. 5.9.25; (महावीरं) पर दत्तदृष्टिता = दृष्टिपात के लिए निर्दिष्ट, तै.आ. 5.6.9; ‘अपश्य गोपाम्’ इत्यादि। सम्भवतः केवल अध्वर्यु ही वह है जो इनका पाठ करता है, जबकि अन्य लोग उसका (अध्वर्यु का) अन्वारम्भण (पकड़ना, छुए रहना) करते हैं (अन्वारभन्ते); तु.श.ब्रा. 14.1.4.1; बौ.श्रौ.सू. 9.8; यजमान इस अनुवाक का पाठ आश्विन प्याले के आपूरित हो जाने एवं इसे ‘खर (-संज्ञक टीले) पर रख दिये जाने के बाद स्तुति (प्रार्थना) के लिए करता है। वह ‘परिभूरगिन्ं परिभूरिन्द्रम्’ आदि के साथ प्रारम्भ करता है।

"https://sa.wiktionary.org/w/index.php?title=अवकाश&oldid=488865" इत्यस्माद् प्रतिप्राप्तम्