जामित्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जामित्रम् [jāmitram], The seventh zodiacal sign from the natal sign (लग्न); तिथौ च जामित्रगुणान्वितायाम् Ku.7.1 (जामित्रं लग्नात् सप्तमं स्थानम् Malli.). NoteSome derive the word from जाया, because in astrology, the जामित्र sign indicates the future good-luck of one's wife (जायामित्रम् ?); but the word is obviously connected with the Greekdiametron. -Comp. -वेधः A variety of योग (Astronomical) when the moon is in the 7th house.

"https://sa.wiktionary.org/w/index.php?title=जामित्रम्&oldid=384260" इत्यस्माद् प्रतिप्राप्तम्