शुभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ, प श दीप्तिहिंसनयोः । इति कविकल्पद्रुमः । (तुदा०-पर०-अक०-हिंसने सक०-सेट् । प श, शुम्भति शुशोभ । प्राञ्चस्तु ह्वादौ च शुभ शुन्भ भासनहिंसनयोरिति पठन्ति । इति दुर्गादासः ॥

शुभ, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ऌ, अशुभत् । ङ, शोभते । न शोभति सभामध्ये इति गणकृता- नित्यत्वादिति रमानाथः । वस्तुतस्तु शोभते शोभः पचादित्वादन् । ततः शोभ इवाचरतीति क्वौ साध्यम् । इति दुर्गादासः ॥

शुभम्, क्ली, (शोभते इति । शुभ दीप्तौ + कः ।) मङ्गलम् । इत्यमरः ॥ (यथा, कथासरित्सागरे । १२४ । ११२ । “अहो मूर्खोऽयमशुभं शुभमित्यभिनन्दति ॥” पद्मकाष्ठम् । इति राजनिर्घण्टः ॥ (उदकम् । इति निघण्टुः । १ । १२ ॥ शुभपर्य्याये शुम- मित्यव्ययमप्यस्ति । इति काशिका । ५ । २ । १४० ॥) शुभः, पुं, (शोभते इति । शुभ + कः ।) विष्कु- म्भादिसप्तविंशतियोगान्तर्गतत्रयोविंशयोगः । तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “शुभप्रसूतः शुभकृन्नराणां शुभोदयेष्टो विदुषां समाजे । करोति नित्यं शुभकर्म्म धीमान् शोभाधिकः शोभनवेशधारी ॥”

शुभः, त्रि, (शुभमस्यास्तीति । अर्शआद्यच् ।) क्षेमशाली । (यथा, मनुः । ८ । २९७ । “पञ्चाशत्तु भवेद्दण्डः शुभेषु मगपक्षिषु ॥”) खसञ्चारिपुरम् । इति मेदिनी । भे, ८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ नपुं।

शुभम्

समानार्थक:श्वःश्रेयस,शिव,भद्र,कल्याण,मङ्गल,शुभ,भावुक,भविक,भव्य,कुशल,क्षेम,शस्त,अरिष्ट,द्रव्य,अथो,अथ

1।4।25।2।6

स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ¦ दीप्तौ अक॰ हिंसने सक॰ तु॰ मुचा॰ पर॰ सेट्। शुम्भति अशीभीत्।

शुभ¦ दीप्तौ भ्वा॰ आ॰ अक॰ सेट्। शोभते ऌदित् अशुभत् शुशुभे

शुभ¦ न॰ शुभ--क।

१ मङ्गले

२ शुभयुक्ते त्रि॰ अमरः।

२ पन्न-काष्ठे राजनि॰

४ विष्कम्भादिषु मध्ये त्रयोविं शयोगेपु॰

५ स्वेचरपुरभेदे न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ¦ mfn. (-भः-भा-भं)
1. Happy, well, right, fortunate, auspicious.
2. Handsome, beautiful.
3. Splendid, shining.
4. Eminent, distin- guished.
5. Learned, versed in the Ve4das, &c. n. (-भं)
1. Good, good fortune, auspiciousness, happiness.
2. An ornament.
3. A particular fragrant wood. m. (-भः) One of the astrological Yo4gas. f. (-भा)
1. An assemblage of the gods.
2. A female friend and companion of the goddess UMA
4.
3. Bamboo-manna.
4. Bent [Page725-b+ 60] grass.
5. The S4ami tree.
6. A yellow pigment: see गोरोचना।
7. Light, lustre.
8. Beauty.
9. Desire. E. शुभ् to shine, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ [śubha], a. [शुभ्-क]

Shining, bright.

Beautiful, handsome; जङ्घे शुभे सृष्टवतस्तदीये Ku.1.35.

Auspicious, lucky, happy, fortunate.

Eminent, good, virtuous; येन केनाप्युपायेन शुभेनाप्यशुभेन वा उद्धरेद्दीनमात्मानम् Pt.1.358.

Learned, versed in the Vedas.

भः N. of a yoga; L. D. B.

The Almighty (अज); L. D. B.

A he-goat.

भम् Auspiciousness, welfare, good fortune, happiness, good prosperity; प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव Māl.1.23.

An ornament.

A kind of fragrant wood. -Comp. -अक्षः an epithet of Śiva.-अङ्ग a. handsome.

(ङ्गी) a handsome woman.

N. of Rati, wife of Cupid.

N. of the wife of Kubera. -अपाङ्गा a beautiful woman. -अशुभम् weal and woe, good and evil. -आचार a. virtuous. -आनना a handsome woman. -आवह a. tending to welfare, conducive to good. -इतर a.

evil, bad.

inauspicious.-उदर्क a. having a happy end. -कर a. auspicious, propitious. -कर्मन् n.

a virtuous act.

an honourable occupation. -ग a.

elegant, graceful.

propitious, fortunate. -गन्धकम् gum-myrrh. -ग्रहः an auspicious planet. -जानि a. having a beautiful wife; P.V.4.134 com. -द a. auspicious; गङ्गाष्टकं पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः । Gaṅgāṣṭakam 9. -दः the sacred fig-tree. -दन्ती a woman with good teeth. -दर्श, -दर्शन a. beautiful; ददर्श पम्पां शुभदर्शकाननाम् Rām.3. 75.3. -मङ्गलम् good luck, welfare; मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम् Rām.2.25.36. -लग्नः, -ग्नम् a lucky or auspicious moment. -वार्ता good news. -वासनः perfume for the mouth. -शंसिन् a. presaging good, indicative of auspiciousness; बभूव सर्वं शुभशंसि तत् क्षणम् R.3.14. -सूत्रम् a maṅgala-sūtra worn by married ladies round their necks; सुदृशः शुभसूत्रबन्धनं कृतवान् शाहविभुस्तदा Śāhendra. 2.66.

स्थली a hall in which sacrifices are performed.

an auspicious place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ mf( आ)n. splendid , bright , beautiful , handsome (often f. voc. , शुभे, " fair one! " in addressing a beautiful woman) Mn. MBh. Ka1v. etc.

शुभ mf( आ)n. pleasant , agreeable , suitable , fit , capable , useful , good (applied to persons and things) ib.

शुभ mf( आ)n. auspicious , fortunate , prosperous ib.

शुभ mf( आ)n. good (in moral sense) , righteous , virtuous , honest S3vetUp. Mn. etc.

शुभ mf( आ)n. pure (as an action) Ya1jn5. Sch.

शुभ mf( आ)n. eminent , distinguished W.

शुभ mf( आ)n. learned , versed in the वेदs ib.

शुभ m. water L.

शुभ m. the फेनिलtree (Sapindus Detergens) L.

शुभ m. a he-goat L. (prob. w.r. for स्तुभ)

शुभ m. the 23rd of the astrol Yogas. L.

शुभ m. N. of a man(See. g. तिका-दि) Katha1s.

शुभ m. of a son of धर्मBhP.

शुभ m. of an author Cat.

शुभ m. (also f( आ). )a city floating in the sky(See. शौभ= व्योमचारि-पुर) MW.

शुभ m. desire

शुभ m. Prosopis Spicigera or Mimosa Suma

शुभ m. white दूर्वाgrass

शुभ m. = प्रियङ्गु

शुभ m. bamboo manna

शुभ m. a cow

शुभ m. the yellow pigment गोरोचना

शुभ m. an assembly of the gods

शुभ m. a kind of metre

शुभ m. N. of a female friend and companion of the goddess उमा

शुभ n. anything bright or beautiful etc.

शुभ n. beauty , charm , good fortune , auspiciousness , happiness , bliss , welfare , prosperity Kaus3. Ka1v. Katha1s.

शुभ n. benefit , service , good or virtuous action Ka1v. VarBr2S. Katha1s.

शुभ n. the wood of Cerasus Puddum L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--born of श्रद्धा. भा. IV. 1. ५०.
(II)--a god of सुतार group. Br. IV. 1. ९०.
(III)--a son of तामस Manu. Br. II. ३६. ४९.
(IV)--a son of हविर्धान. M. 4. ४५.
(V)--one of the ten branches of the सुपार group of devas. वा. १००. ९४.
"https://sa.wiktionary.org/w/index.php?title=शुभ&oldid=504981" इत्यस्माद् प्रतिप्राप्तम्