पाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाली, स्त्री, (पालि + कृदिकारादिति वा ङीष् ।) यूका । सश्मशुयोषित् । इति मेदिनी । ले, ३० । श्रेणी । इति शब्दरत्नावली ॥ स्थाली । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाली स्त्री।

खड्गादिप्रान्तभागः

समानार्थक:कोण,पाली,अश्रि,कोटि

2।8।93।2।4

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पाली f. a herdsman's wife MBh. v , 3608

पाली f. an oblong pond (as " receptacle " of water?) Var. (See. पालि).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PĀLĪ : A corrupt form of Sanskrit.


_______________________________
*11th word in right half of page 546 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पाली&oldid=500922" इत्यस्माद् प्रतिप्राप्तम्