पश्चात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्, व्य, (अपरस्मिन् अपरस्मात् अपरो वा वसति आगतो रमणीयं वा । “पश्चात् ।” ५ । ३ । ३२ । इति अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ।) प्रतीची । चरमम् । इत्यमरः । ३ । ३ । २४२ ॥ (यथा, रघुः । ४ । ३० । “प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् । ययौ पश्चाद्रथादीति चतुस्कन्धेव चा चमूः ॥”) अधिकारः । इति मेदिनी । ते, ३१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात् अव्य।

चरमम्

समानार्थक:पश्चात्

3।3।244।1।1

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

पश्चात् अव्य।

पश्चिमदिक्

समानार्थक:प्रतीची,प्रत्यग्,पश्चात्

3।3।244।1।1

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

अवयव : पश्चिमदिशि_भवम्,पश्चिमदिशायाः_ग्रहः,पश्चिमदिग्गजः

स्वामी : पश्चिमदिशायाः_स्वामी

सम्बन्धि2 : पश्चिमदिशि_भवम्,पश्चिमदिशायाः_स्वामी,पश्चिमदिशायाः_ग्रहः,पश्चिमदिग्गजः

वैशिष्ट्यवत् : पश्चिमदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्¦ अव्य॰ अपर + प्रथमापञ्चमीसपम्यर्थे आति पश्चादेशः।

१ प्रमाद्यर्थवृत्तेरपरशब्दस्यार्थे

२ चरमे

३ अधिकारे चमेदि॰। ततो भवार्थे त्यक्। पाश्चात्त्य पश्चाद्भवे त्रि॰ स्वार्थेतातिल् पश्चात्तात् तदर्थे अव्य॰ ऋ॰

७ ।

७३ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात्¦ ind. After, afterwards, behind, westward. E. पश्च, considered as a substitute for अपर, and आति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात् [paścāt], ind. (Used by itself or with gen. or abl.)

From behind; from the back; पश्चाद् बद्धपुरुषमादाय Ś.6; पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः Ś.4. 1/2 (v. l.)

Behind, backwards, towards the back (opp. पुरः); गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः Ś.1.33;3.7.

After (in time or space), then, afterwards, subsequently; लघ्वी पुरा वृद्धिमती च पश्चात् Bh.2.6; तस्य पश्चात् 'after him'; R.4.3;12.7;16.29; Me.38,46.

At last, lastly, finally.

From the west.

Towards the west, westward. -Comp. -अहस् ind. in the afternoon. -उक्तिः repetition. -कृत a. left behind, surpassed, thrown into the back-ground; पश्चात् कृताः स्निग्धजनाशिषो$पि Ku.7.28; R.17.18. -घाटः the neck.

तापः repentance, contrition; ˚पं कृ to repent.

(In dram.) repentance at something rejected or omitted from want of judgment.-भागः a. whose conjunction with the moon begins in the afternoon.

गः hind-part.

west side. -वातः a west-wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पश्चात् ind. ( abl. of पश्च)from behind , behind , in the rear , backwards RV. etc.

पश्चात् ind. from or in the west , westwards AV. etc.

पश्चात् afterwards , hereafter , later , at last (pleonast. after ततस्or an ind.p. ; with तप्, to feel pain after , regret , repent) Mn. MBh. etc.

पश्चात् ind. (as a prep. with abl. or gen. )after , behind ib.

पश्चात् ind. to the west Up. Gr2S3rS.

पश्चात् ind. 120693

"https://sa.wiktionary.org/w/index.php?title=पश्चात्&oldid=286478" इत्यस्माद् प्रतिप्राप्तम्