उलूक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूकम्, क्ली, (वल + “उलूकादयश्च” । ४ । ४१ । इति उणादिसूत्रेण निपातनात् ऊकः सम्प्रसारणञ्च ।) तृणविशेषः । उलुखड इति भाषा । तत्पर्य्यायः । सूच्यग्रः २ स्थूलकः ३ दर्ष्मः ४ जूर्णाख्यः ५ खरच्छदः ६ उलपः ७ उलुपः ८ । इति रत्नमालादयः ॥

उलूकः, पुं, (उचतीति, उच समवाये, उलूकादय- इति साधु, यद्वा वलते, उलूकादित्वात् वलेः सम्प्र- सारणम् ऊकश्च ।) पेचकपक्षी । इत्यमरः ॥ तत्- पर्य्यायः । तामसः २ घूकः ३ दिवान्धः ४ कौ- शिकः ५ कुशिः ६ नक्तञ्चरः ७ निशाटः ८ का- कारिः ९ घोरदर्शनः १० । इति राजनिर्घण्टः ॥ (“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” । इति माघे ११ । ६४ । तथा, मनुः ११ । १३१ । “श्वगोधोलूककाकांश्च शूद्रहत्याव्रतञ्चरेत्” ॥) इन्द्रः । (“उलूकाविन्द्रपेचकौ” । इत्युणादिवृत्तिः । ४ । ४१ ।) भारतयोधी । सच शकुनिपुत्त्रः । इति हेमचन्द्रः ॥ (यथा, महाभारते । “आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् । उलूक गच्छ कैतव्य ! पाण्डवान् सहसोमकान्” ॥ विश्वामित्रपुत्त्रः । यथा, भारते १३ । ४ । ५१ । “उलूकोऽथ मुद्गलश्च तथर्षिः सैन्धवायनः” ।) उलूकदेशवासिनि त्रि । यथा, महाभारते २ । २७ । ११ । “उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक पुं।

उलूकः

समानार्थक:उलूक,वायसाराति,पेचक,दिवान्ध,कौशिक,घूक,दिवाभीत,निशाटन

2।5।15।1।3

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक¦ पु॰ बल--समवाये ऊक संप्रसारणम्।

१ पेचके, जातित्वात्स्त्रियां ङीष् उलूकीसा च ताम्रायाः कन्यायाः श्येन्याःकन्या
“षट् सुतास्तु महासत्वास्ताम्रायाः परिकीर्त्तिताः” इत्युपक्रम्य
“शुकीशुकानजनयदुलूकीं प्रत्युलूककान्” विष्णुपु॰।

२ इन्द्रे, कैतव्ये

३ दुर्य्योधनदूतभेदे

४ तृणभेदे। (उलुखड)
“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” माघः
“श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत्” मनुः
“यदुलूको वदति मो-घमेतत्” ऋ॰

१० ,

१६

५ ,

४ ,
“विविधाश्चैव सम्पीडाः काको-लूकैश्च भक्षणम्” मनुः। अत्र काकोलूकैरित्युक्तेः कालो-लूकमित्यादि विरोधे समाहारैकत्वविधानं प्रायिकमितिगम्यते।
“उलूकान् सुषुवे काकी श्येनी श्येनान् व्यसू-यत” भा॰ आ॰

६३ । उलूकनामा दूतश्च युधिष्ठिरादीनांसमीपे दुर्य्योधनेन प्रेषितः यथा
“आहूयोपह्वरे[Page1370-a+ 38] राजन्नुलूकमिदमब्रवीत्। उलूक! गच्छ कैतव्य! पाण्डवान्सहसोमकान्” इत्यादिना भा॰ उ॰

५०

१ अ॰। उलू-कश्च कैतव्यः कितव्यस्यापत्यम्। तदागमनमधिकृत्यैव उलू-कदूतगमनपर्व उद्योगपर्वान्तर्गतं पर्व्व।

४ देशभेदे।
“उलूक-वासिनं राजन् वृहन्तमुपजग्मिवान्”।
“उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्” भा॰ स॰ अ॰। अयञ्च देशः
“प्रययावुत्तरां तत्माद्दिशं धनदपालिताम्” इत्युपक्रम्यतस्य कीर्त्तनात् धनञ्जयस्य उत्तरदिग्विजय एव तस्यउलूकदेशस्य वर्ण्णनाच्च उत्तरदेशवर्त्तीति गम्यते।

५ तद्देशनृपे च
“उत्तरं पर्वतोद्देशं ये ते दुर्गसहा नृपाः। आरोहन्तु विमर्द्दन्तो वज्रप्रतिमगौरवाः। उलूकःकैतवेयश्च” हरिवं॰

९९ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक¦ m. (-कः)
1. An owl.
2. A name of INDRA.
3. One of the heroes of the Mahabharata. n. (-कं) A kind of reed, (Saccharum cylindri- cum.) E. बल् to be strong, ऊक aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूकः [ulūkḥ], 1 An owl; नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् Bh.2.93; त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः Śi.11.64. cf. also कथमुलूकशब्द उलूकवचनः । रल्योः समान- वृत्तित्वात् । ŚB. on MS.9.4.22.

N. of Indra.

N. of a Muni (perhaps identical with कणाद, whose वैशेषिक- दर्शन is called आलूक्य-दर्शन).

(pl.) N. of a country and its king who was an ally of the Kurus.

कम् N. of the reed Saccharum Cylindricum; see उलप.

Fat; वनिष्टुसन्निधानादुरूकेण वपाभिधानम् । (v. l.) MS.9.4.22. -जित् A crow. -यातुः A demon in the shape of an owl; उलूकयातुं शुशुलूकयातुम् Rv.7.14.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उलूक m. ( वल्Un2. iv , 41 ), an owl RV. x , 165 , 4 AV. vi , 29 , 1 VS. TS. MBh. Mn. etc.

उलूक m. N. of इन्द्रVa1m.

उलूक m. of a मुनि(in the Va1yuP. enumerated together with कणाद, but perhaps identical with him , as the वैशेषिकsystem is called औलूक्य-दर्शनin the Sarvad. )

उलूक m. of a नागSuparn2.

उलूक m. of a king of the उलूकs

उलूक m. pl. N. of a people MBh. Hariv.

उलूक n. a kind of grass(= उलप) L. ( cf. Lat. ulula ; Gk. ? ; Old High Germ. u1la ; Angl.Sax. u1le ; Mod. Germ. Eule ; Eng. owl ; Fr. hulotte.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Bala, and a righteous person; Father of वज्रनाभ. Br. III. ६३. २०५.
(II)--a son of हिरण्याक्ष. M. 6. १४.
(III)--a son of सहिष्णु of the २६थ् द्वपर। वा. २३. २१३.
(IV)--a son of सोमशर्म; an अवतार् of the Lord. वा. २३. २१६.
(V)--a विद्याधर chief in the वेणुमन्त hill. वा. ३९. ३८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūka : m.: A mythical bird ?

Garuḍa tore him apart with nails and beak while on his expedition to fetch amṛta 1. 28. 19, 20. [Name of a Yakṣa according to Nīlakaṇṭha].


_______________________________
*4th word in left half of page p6_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūka : m.: A mythical bird ?

Garuḍa tore him apart with nails and beak while on his expedition to fetch amṛta 1. 28. 19, 20. [Name of a Yakṣa according to Nīlakaṇṭha].


_______________________________
*4th word in left half of page p6_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulūka is the ordinary word for ‘owl’ from the Rigveda[१] onwards. The bird was noted for its cry,[२] and was deemed the harbinger of ill-fortune (nairṛta).[३] Owls were offered at the horse sacrifice to the forest trees,[४] no doubt because they roosted there.

  1. x. 165, 4.
  2. Rv. loc. cit.
  3. Av. vi. 19, 2: Taittirīya Saṃhitā, v. 5, 18, 1;
    Vājasaneyi Saṃhitā, xxiv. 38.
  4. Vājasaneyi Samhitā, xxiv. 23;
    Maitrāyaṇī Saṃhitā, iii. 14. 4.
"https://sa.wiktionary.org/w/index.php?title=उलूक&oldid=493520" इत्यस्माद् प्रतिप्राप्तम्