पञ्च

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्च, [न्] त्रि, संख्याविशेषः । पा~च इति भाषा । बहुवचनान्तोऽयम् । इत्युणादिकोषः ॥ (यथा, मनुः । ११ । १६५ । “पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥”) तद्वाचकानि यथा । पाण्डवः १ शिवास्यम् २ इन्द्रियम् ३ स्वर्गः ४ व्रताग्निः ५ महापापम् ६ महाभूतम् ७ महाकाव्यम् ८ महामखः ९ पुराणलक्षणम् १० अङ्गम् ११ प्राणाः १२ वर्गः १३ इन्द्रियार्थः १४ वाणः १५ । इति कविकल्प- लता ॥ पञ्चसंख्याविशिष्टे, त्रि । यदुक्तम् । “संख्या- संख्येये ह्यादश त्रिषु ।” इत्यमरः । २ । ९ । ८३ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्च [pañca], a. Spread, extended.

Comp. आनन, आस्य, मुख a lion.

learned; वैद्यपञ्चाननः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्च mf( आ)n. spread out Uttarar.

पञ्च m. (in music) a kind of measure.

पञ्च See. under 1. पच्ib.

पञ्च in comp. for पञ्चन्(See. p.578).

"https://sa.wiktionary.org/w/index.php?title=पञ्च&oldid=500749" इत्यस्माद् प्रतिप्राप्तम्