चकोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोरः, पुं स्त्री, (चकते चन्द्रकिरणेन तृप्यतीति । चक तृप्तौ + “कठिचकिभ्यामोरन् ।” उणां । १ । ६४ । इति ओरन् ।) पक्षिविशेषः । (यथा, भागवते । ३ । २१ । ४३ । “सारसैश्चक्रवाकैश्च चकोरैर्बल्गुकूजितम् ॥”) तत्पर्य्यायः । चन्द्रिकापायी २ कौमुदीजीवनः ३ अस्य मांसगुणाः । यथा, राजनिर्घण्टे । “चटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम् । तद्वच्चकोरजं मांसं वृष्यञ्च बलपुष्टिदम् ॥” (“वातश्लेष्माधिको ज्ञेयः शीतलः शुक्रवर्द्धनः । अश्मरीं हन्ति विशदो बलकृन्मांसलक्षणः ॥ चकोरः शुकशारी च समदोषा गुणागुणैः ॥” इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥ अस्य डिम्बगुणा यथा, चरके सूत्रस्थाने २७ अः । “धार्त्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि । चटकानाञ्च यानि स्युरण्डानि च हितानि च ॥ रेतःक्षीणेषु कासेषु हृद्रोगेषु क्षतेषु च । मधुराण्यविपाकीनि सद्यो बलकराणि च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोर¦ पु॰ चक--त्प्तौ ओरन्। स्वनामख्याते--पक्षिभेदे
“कोकप्रीतिचकोरपारणपटुः” मुरारिः।
“इमां किमा-चामवसे न चक्षुषी चिरं चकोरस्य भवन्भखस्पृशी” नैष॰।
“इतश्चकोराक्षि! विलोकयेति” रघः। स्वार्थेक तत्रर्थे अमरः।
“तन्मांस गुणा राजनि॰ उक्ता यथा
“चाटकं शीतलं रुच्यं वृष्यं कापिञ्जलामिषम्। तद्व-च्चकोरज मांसं वृष्यञ्च बलपुष्टिदम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोर¦ m. (-रः) The bartavelle or Greek patridge, (Perdix rufa or Tetrao rufus.) E. चक् to be satisfied, ओरन् Unadi affix; also with कन् add- ed चकोरक; what is satisfied with the moonbeams, upon which the bird is fabulously said to subsist.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोरः [cakōrḥ], [चक्-तृप्तौ ओरन् Uṇ.1.64] A kind of bird, the Greek partridge (said to feed on moonbeams); ज्योत्स्नापानमदालसेन वपुषा मत्ताश्चकोराङ्गनाः Vb.1.11; इतश्च- कोराक्षि विलोकयेति R.6.59;7.25; स्फुरदधरसीधवे तव वदन- चन्द्रमा रोचयति लोचनचकोरम् Gīt.1. (चकोरकः also.) (विषा- भ्याशे) चकारस्ये अक्षिणी विरज्येते Kau. A.1.2.17.-Comp. -अक्ष a. (= -दृश्); इतश्चकोराक्षि विलोकयेति R.6.59.-दृश् a. having (eyes like those of a Chakora bird) beautiful eyes; अनुचकार चकोरदृशां यतः Śi.6.48. -नेत्र a. (= -दृश्); द्विरदेन्द्रगतिश्चकोरनेत्रः Mk.1.3. -व्रतम् The vow i. e. the habit of a Chakora bird of drinking nectar from the moon; चकोरव्रतमालम्ब्य तत्रैवासन् दिवानिशम् Ks.76.11. -चकोराय To act like a Chakora bird; चकोरायितुमेते च प्रवृत्ते यावदुन्मुखे Ks.89.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकोर m. ( चक्Un2. )the Greek partridge (Perdix rufa ; fabled to subsist on moonbeams [ S3a1rn3gP. ; See. Gi1t. i , 23 ] , hence " an eye drinking the nectar of a moon-like face " is poetically called च्BrahmaP. Katha1s. lxxvii , 50 ; the eyes of the चकोरare said to turn red when they look on poisoned food Ka1m. Naish. Kull. on Mn. vii , 217 ) MBh. Lalit. Sus3r. etc.

चकोर m. ( pl. )N. of a people AV.Paris3. lvi

चकोर m. (sg.) of a prince BhP. xii , 1 , 24

चकोर m. of a town (?) Hcar. vi

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(स्वातिकर्ण) Andhra king ruled for 6 months; son of Sunandana. His son was Bahava? M. २७३. ११. भा. XII. 1. २६.

"https://sa.wiktionary.org/w/index.php?title=चकोर&oldid=499472" इत्यस्माद् प्रतिप्राप्तम्