तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन, उ कि उपकृतौ । श्रद्धाषाते । शब्दोपतापयोः । इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां-परं-अकं- सकं च-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, तनित्वा तत्वा । कि, तानयति तनति । उपकृतिरुप- कारः । अघातो हिंसावर्ज्जनम् । सुनीतिरिति गोविन्दभट्टः । उपसर्गार्द्दैर्घके । दैर्घकं दीर्घी- करणम् । वितानयति यः कीर्त्तिं वितनत्यमल- यशः । इति हलायुधः । इति दुर्गादासः ॥

तन, द ञ उ विस्तृतौ । इति कविकल्पद्रुमः ॥ (तनां-उभं-सकं-सेट् । उदित्वात् क्त्वावेट् ।) द ञ, तनोति तनुते पुण्यं ऋषिः । उ, तनित्वा तत्वा । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन¦ विस्तृतौ तना॰ उभ॰ सक॰ सेट्। तनोति तनुते अतानीत्अतनीत् अतत--अतनिष्ट ततान तेनतुः तेने। उदित्तनित्वा तान्त्वा। ततः वितानः।
“तनोति भानोःपरिवेषकैतवात्” नैष॰।
“आचार्य्यस्तनुते विवृतिमिमांदायभागस्य”। दायभागटीका
“ततान सोपानपरम्परा-मिव” रघुः।
“यस्य तस्य विना षष्ठीं तेनेति करणंविना” उद्भटः।
“तेनिरेऽभिरुचितेषु तरुण्यः” माघः(
“स तमीं तमोभिरभिगम्य तताम्” माघः
“तन्वताप्रथमतादृशि रागम्” माघः। अति + अतिशयविस्तारे। अतितत्।
“तन्ततोऽतितता-तितुत्” माघः। वि + अति + व्यतितहारेण विस्तारे आत्म॰
“वियति व्यत्यत-न्वातां मूर्त्ती हरिपयोनिधी” भट्टिः। अधि + आरोप्य विस्तारे।
“धनुरधितनोति” शत॰ ब्रा॰

५ ।

३ ।

५ ।

७ अ॰। अनु + सन्ततविस्तारे पश्चाद्विस्तारे च
“परिपाल्यानुतनुयादेष-धर्मः सनातनः” भा॰ शा॰

१३

३ अ॰। अप + अधोविस्तारे। अपतानकः। अव + सन्ततविस्तारे
“विशालमूलावततं पवनाम्भोदधारिणम्” हरिवं॰

८८ अ॰। आ + दीर्घतया विस्तारे। आतानः (टाना देओया) सम्यग्-[Page3219-a+ 38] विस्तारे च
“मौर्वी धनुषि चातता” रघुः। यदुतपुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य्यमेवातनुत” भाग॰

५ ।

२४ ।

२२
“इदं ते लोभान्धस्य चेष्टितं चेतसिचमत्कारमातनोति” प्रवोध॰ च॰। वि + आ + विशेषेण विस्तारे।
“व्यातेने किरणावलीमुदयनः” किरणावली। उद् + ऊर्द्ध्वतो विस्तारे उत्तानः। प्र + प्रकर्षेण विस्तारे।
“फलं प्रकल्प्य पूर्वं हि ततो यज्ञःप्रतायते” भा॰ शा॰

९६

१३ श्लो॰।
“तदुरीकृत्य कृति-भिर्वाचस्पत्यं प्रतायते” माघः। पक्षे प्रतन्यते। वि + विशेषेण विस्तारे वितानः (पडान देओया)
“यथा लूताआतानवितानाभ्यामिति” वेदान्तप्र॰। सम् + सम्यग्विस्तारे सन्तानः सन्ततिः सन्ततम्
“सन्तताशुशुभे भूमिः” रामा॰ स॰

१४ अ॰।

तन¦ उपकारे श्रद्धायां आघाते च वा॰ चुरा॰ उभ॰ पक्षे भ्वा॰सक॰ शब्दे अक॰ सेट्। तानयति ते तनति अतीतनत् तअतानीत् अतनीत्। व्युपसर्गात् दैर्घ्ये अक॰ दीर्घीक-रणे सक॰। वितानयति दीर्घो भवति दीर्घं करोतिवा।
“वितानयति यः कीर्त्तिं वितनत्यमलं यशः” कवि-रहस्यम्
“अयं वेदे गणव्यात्यसात् दिवा॰
“घोषा घोषा-दिन्द्राय तन्यति ब्रुवाणः” ऋ॰

६ ।

३८ ।

२ ।
“तन्यतिशब्दं करोति” भा॰। चौरादिकस्य अदन्तत्वमिति तन-यित्नुशब्दार्थे माधवः तनयित्नुशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन (उ) तनु¦ r. 8th cl. (तनोति-तनुते) To expand, to spread, to extend, to diffuse, to dilate, &c. physically or morally. r. 1st and 10th cls. (तनति तानयतिते)
1. To confide, to believe or have faith in.
2. To aid, to assist.
3. To be harmless.
4. To sound.
5. To pain or afflict with disease.
6. (With a preposition,) To lengthen, to stretch, to expand, &c. as in the 8th cl.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनः [tanḥ], Ved. A descendant. -ना, -नम् Offspring, posterity; आ वो मक्षू तनाय कम् Rv.1.39.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तन n. offspring , posterity i , 39 , 7 ; viii , 18 , 18 and 25 , 2 AV. vii , 73 , 5 ( नायाfor नाय)

"https://sa.wiktionary.org/w/index.php?title=तन&oldid=499857" इत्यस्माद् प्रतिप्राप्तम्