विश्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वम्, क्ली, (विशति स्वकारणमिति । विश प्रवे- शने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ । इति क्वन् ।) जगत् । इति मेदिनी । वे, २३ ॥ (यथा, भागवते । ३ । १० । १२ । “विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना ॥”) शुण्ठी । (अस्य पर्य्यायो यथा, -- “विश्वं महौषधं शुण्ठी नागरं विश्वभेषजम् ॥” इति वैद्यकरत्नमालायाम् ॥ “शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेजम् । ऊषणं कटुभद्रञ्च शृङ्गबेरं महौषधम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) बोलम् । इति राजनिर्घण्टः ॥

विश्वः, पुं, गणदेवताविशेषः । इत्यमरः ॥ “वसुसत्यौ क्रतुदक्षौ कालकामौ धृत्रिः कुरुः । पुरूरवा माद्रवाश्च विश्वेदेवाः प्रकीर्त्तिताः ॥” इति भरतः ॥ * ॥ “इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्ये च धूरिलोचनौ । पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ ॥” इति स्मृतिः ॥ ते तु धर्म्मात् दक्षकन्यायां विश्वायां जाताः । इति मात्म्ये ५ अध्यायः ॥ * ॥ नागरः । इति विश्वः ॥ स्थूलशरीरव्यष्ट्युपहितचैतन्यम् । इति वेदान्तसारः ॥ * ॥ परिमाणविशेषः । यथा, -- “गुञ्जाषण्णवतिस्तोलो दशघ्नं तद्भवेत् पलम् । विश्वा विंशपलं प्रोक्तं दिव्यं कोटिगुणं हि तत् । सैव कोटिगुणा ब्राह्मी विश्वाः शस्यादि- सम्भवाः ॥” इति ज्योतिष्मती ॥

विश्वः, त्रि, (विश + क्वन् ।) सकलम् । इत्यमरः ॥ (यथा, महाभारते । ३ । २१८ । १६ । “यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥” बहु । इति निघण्टुः । ३ । १ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्व स्त्री-नपुं।

शुण्ठी

समानार्थक:शुण्ठी,महौषध,विश्व,नागर,विश्वभेषज

2।9।38।2।1

कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्. स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्.।

पदार्थ-विभागः : पक्वम्

विश्व नपुं।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।1।1

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्व¦ न॰ विश--व।

१ जगति संसारे।

२ तदभिमानिनिजीये पु॰। व्यस्तस्थूलदेहे प्रवेशात्तस्य तथात्वम् वेदान्तसारेउक्तम्।

३ श्राद्धदेवविशेषे पु॰ ब॰ व॰।

४ सकले त्रि॰

३ तदर्थेऽस्य सर्वनामता। श्राद्धदेवाश्च दशविधाः गण-देवताभेदाः यथोक्तम्
“वसुसत्यौ क्रतुदक्षौ कालकामौधुरिः कुरुः। पुरूरवा मार्द्रावाश्च विश्वे देवाः प्रकी-र्त्तिताः” द्रैवशब्दे

३७

५७ पृ॰ दृश्यम्।

५ नागरे विश्वः

६ दक्षकन्याभेदे विश्वदेवमातरि स्त्री मत्स्यपु॰

५ अ॰।

७ अतिविषायां स्त्री अमरः।

८ शतावर्य्यां स्त्री राजनि॰

९ विंशपलपरिमाणे स्त्री।
“गुञ्जाः षण्णवतिः स्तोमोदशघ्न तत्पलं भवेत्। विश्वा विंशत्पलं प्रोक्तं” ज्योति-ष्मती। अयं परिमाणभेदः कंसवणिक्प्रसिद्धः।

१० विष्णौन॰ विष्णुस॰।



१ देहे न॰ चक्रशब्दे

२८

०८ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्व¦ mfn. (-श्वः-श्वा-श्वं) All, entire, whole, universal. n. (-श्वं) The world, the universe. m. Plu. (-श्वः) A deity of a particular class in which ten are enumerated; their names are VASU, SATYA, KRATU, DAKSHA, KA4LA, KA4MA, DHRITI, KURU, PURURAVAS, MA4DRAVAS: they are worshipped particularly at the funeral obsequies in honour of deceased progenitors in general, and receive an oblation of clarified butter at the daily and domestic S4hra4d'dha. nf. (-श्वं-श्वा) Dry ginger. f. (-श्वा) A tree, the bark of which is said to be used in dyeing red, commonly Atis, (Betula.) E. विश् to enter, to pervade, Una4di aff. व |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्व [viśva], pron. a. [विश्-व Uṇ.1.151]

All, whole, entire, universal; स सर्वनामा स च विश्वरूपः Bhāg.6.4.28.

Every, every one.

All-pervading, omnipresent.-m. pl. N. of a particular group of deities, ten in number and supposed to be sons of विश्वा; their names are: वसुः सत्यः क्रतुर्दक्षः कालः कामो धृतिः कुरुः । पुरूरवा माद्रवश्च विश्वेदेवाः प्रकीर्तिताः ॥ देवाः साध्यास्तथा विश्वे तथैव च महर्षयः Mb. 3.261.6; Bg.11.22.

श्वम् The universe, the (whole) world; इदं विश्वं पाल्यम् U.3.3; विश्वस्मिन्नधुनान्यः कुलव्रतं पाल- यिष्यति कः Bv.1.13.

श्वः The soul; Bhāg.7.15.54; A. Rām.7.5.49. 5; the intellectual faculty.

A citizen (नागर).

श्वा The earth.

Asparagus Racemosus (Mar. शतावरी).

The plant अतिविषा. -Comp. -आत्मन्m.

the Supreme Being (soul of the universe).

of Śiva; अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् Ku.6.1.

of Viṣṇu.

of the sun. -आत्मनाind. thoroughly; विश्वात्मना यत्र निवर्तते भीः Bhāg.11.2.33.-आधारः support of the universe; विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् Viṣṇustotra. -इन्वः (विश्वमिन्वः) All-moving (an epithet of Śiva). -ईशः, -ईश्वरः (also विश्वमीश्वरः as one word used in the Mbh. and Kūrmapurāṇa ch.26.)

the Supreme Being, lord of the universe.

an epithet of Śiva. -औषधम् dry ginger. -कद्रु a. wicked, low, vile.

(द्रुः) a hound, dog trained for the chase.

sound. -कर्मन् m.

N. of the architect of gods; cf. त्वष्टृ.

an epithet of the sun.

one of the seven principal rays of the sun.

a great saint.

the Supreme Being. ˚जा, ˚सुता an epithet of संज्ञा, one of the wives of the sun. -कारुः the architect of the universe (विश्वकर्मा).-कार्यः one of the rays of the sun. -कृत् m.

the creator of all beings; निवेदितो$थाङ्गिरसा सोमं निर्भर्त्स्य विश्व- कृत् Bhāg.9.14.8.

an epithet of Viśvakarman.-केतुः an epithet of Aniruddha. -गः N. of Brahman.-गत a. Omnipresent. -गन्धः an onion. (-न्धम्) myrrh.-गन्धा the earth. -गोचर a. accessible to all men.-गोप्तृ m.

Indra. -ग्रन्थिः the plant called हंसपदी. -चक्रम् a kind of valuable gift (महादान) of pure gold. -चर्षणि a. Ved. all-pervading, worldwide, extending everywhere. -जनम् mankind. -जनीन, -जन्य, -जनीय a. good for all men, suitable to all mankind, beneficial to all men; विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत Ms.9.31; Śi.1.41; को वा विश्वजनीनेषु कर्मसु प्राघटि- ष्यत Bk.21.17. -जित् m.

N. of a particular sacrifice; Ms.11.74; तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोश- जातम् R.5.1.

the noose of Varuṇa.

N. of Viṣṇu. ˚न्यायः the rule according to which an action for which no fruit is enjoined directly should be considered as having स्वर्ग as its फल. This is established in connection with the विश्वजित् sacrifice by Jaimini and Śabara in MS.4.3.15-16. -जीवः the universal soul.-देव see under विश्व m. above. -दैवम्, -दैवतम् the asterism उत्तराषाढा. -धारिणी the earth. -धारिन् m. a deity. -धेना Ved. the earth. -नाथः lord of the universe, an epithet of Śiva. -पा m.

the protector of all.

fire. -पावनी, -पूजिता holy basil. -प्सन् m.

a god.

an epithet of Agni.

N. of Viśvakarman. बीजम् the seed of everything. -बोधः a Buddha.-भावनः N. of Viṣṇu. -भुज a. all-enjoying, all-eating; (-m.) an epithet of Indra. -भेषजम् dry ginger. (-जः) a universal remedy. -भोजस् a. all-pervading; Ṛv. -मूर्ति a. existing in all forms, all-pervading, omnipresent; कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते Māl.1.3;

(र्तिः) the Supreme Being.

N. of Śiva.

योनिः an epithet of Brahman.

of Viṣṇu. -राज् m., -राजः a universal sovereign. -रुची one of the seven tongues of fire. -रूप a. omnipresent, existing everywhere; तस्मिन् यशो निहितं विश्वरूपम् Bṛi. Up.2.2.2. (-पः) an epithet of Viṣṇu. (-पम्) agallochum. -रेतस् m.

of Viṣṇu. -वासः the receptacle of all things. -वाह् a. (-विश्वौही f.) all-sustaining.-विभावनम् creation of the universe. -वेदस् a.

allknowing, omniscient; स्वस्ति नः पूषा विश्ववेदाः Āśīrvādamantra.

a saint, sage. -व्यचस् f. N. of Aditi.-व्यापक, -व्यापिन् a. all-pervading. -संवननम् means of bewitching all. -संहारः general destruction. -सत्तमa. the best of all.

सहा the earth.

one of the tongues of fire. -सारकम् the prickly pear. -सृज् m.

an epithet of Brahman, the creator; उपहूता विश्वसृग्भि- र्हरिगाथोपगायने Bhāg.7.15.71-72; प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः Ku.3.28;1.49.

an epithet of मयासुर; नाना विभान्ति किल विश्वसृजोपक्लृप्ताः Bhāg.1.75.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्व mf( आ)n. (prob. fr. 1. विश्, to pervade See. Un2. i , 151 ; declined as a pron. like सर्व, by which it is superseded in the ब्राह्मणs and later language) all , every , every one

विश्व mf( आ)n. whole , entire , universal RV. etc.

विश्व mf( आ)n. all-pervading or all-containing , omnipresent (applied to विष्णु-कृष्ण, the soul , intellect etc. ) Up. MBh. etc.

विश्व m. (in phil. ) the intellectual faculty or( accord. to some) the faculty which perceives individuality or the individual underlying the gross body( स्थूल-शरीर-व्यष्ट्य्-उपहित) Veda7ntas.

विश्व m. N. of a class of godsSee. below

विश्व m. N. of the number " thirteen " Gol.

विश्व m. of a class of deceased ancestors Ma1rkP.

विश्व m. of a king MBh.

विश्व m. of a well-known dictionary= विश्व-प्रकाश

विश्व m. pl. ( विश्वे, with or scil. देवास्See. विश्वे-देव, p.995) " all the gods collectively " or the " All-gods " (a partic. class of gods , forming one of the 9 गणs enumerated under गणदेवताSee. ; accord. to the विष्णुand other पुराणs they were sons of विश्वा, daughter of दक्ष, and their names are as follow , 1. वसु, 2. सत्य, 3. क्रतु, 4. दक्ष, 5. काल, 6. काम, 7. धृति, 8. कुरु, 9. पुरू-रवस्, 10. माद्रवस्[?] ; two others are added by some , viz. 11. रोचकor लोचन, 12. ध्वनि[or धूरि; or this may make 13]: they are particularly worshipped at श्राद्धs and at the वैश्वदेवceremony [ RTL. 416 ] ; moreover accord. to मनु[ iii , 90 , 121 ] , offerings should be made to them daily - these privileges having been bestowed on them by ब्रह्माand the पितृs , as a reward for severe austerities they had performed on the हिमा-लय: sometimes it is difficult to decide whether the expression विश्वे देवाःrefers to all the gods or to the particular troop of deities described above ) RV. etc.

विश्व m. etc.

विश्व n. the whole world , universe AV. etc. etc.

विश्व n. dry ginger Sus3r.

विश्व n. myrrh L.

विश्व n. a mystical N. of the sound ओUp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Hari. भा. XII. ११. २२.
(II)--the Gandharva presiding over the month, Tapasya. भा. XII. ११. ४०.
(III)--a branch of the भार्गव gotra. वा. ६५. ९६.
(IV)--a son of Upamadgu. Vi. IV. १४. 9.
(V)--a Satya god. Br. II. ३६. ३४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VIŚVA : A Kṣatriya King. It is stated in Mahābhārata, Ādi Parva, Chapter 67, Stanza 36, that this King was born from a portion of Mayūra, an asura.


_______________________________
*5th word in left half of page 869 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=विश्व&oldid=504503" इत्यस्माद् प्रतिप्राप्तम्