व्यर्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यर्थम्, त्रि, (विगतोऽर्थो यस्मात् ।) निरर्थकम् । तत्पर्य्यायः । मोघम् २ विफलम् ३ । इति जटाधरः ॥ (यथा, कुमारे । ३ । ७५ । “शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यर्थ¦ त्रि॰ विगतोऽर्थः प्रयोजनं वाऽस्य।

१ निष्पयोजने

२ वि-फले जटा॰

३ अर्थशून्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यर्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Useless, unprofitable.
2. Unmeaning. E. वि, priv. अर्थ meaning, object. [Page696-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यर्थ [vyartha], a. [विगतो$र्थः प्रयोजनं वा$स्य] Useless, vain, fruitless, unprofitable; व्यर्थं यत्र कपीन्द्रसख्यमपि मे U.3.45.

Meaningless, unmeaning, idle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यर्थ/ व्य्--अर्थ See. s.v.

व्यर्थ/ व्य्-अर्थ mf( आ)n. (fr. 3. वि+अर्थ)useless , unavailing , unprofitable , vain MBh. etc.

व्यर्थ/ व्य्-अर्थ mf( आ)n. deprived or devoid of property or money Pan5cat.

व्यर्थ/ व्य्-अर्थ mf( आ)n. excluded from , having no right( instr. ) A1past.

व्यर्थ/ व्य्-अर्थ mf( आ)n. unmeaning , inconsistent Hariv. Ka1vya7d.

व्यर्थ/ व्य्-अर्थ mf( आ)n. = थ-नामकbelow MBh.

व्यर्थ/ व्य्-अर्थ mf( आ)n. absence of meaning , nonsense R.

व्यर्थ/ व्य्-अर्थ mf( आ)n. falseness MBh.

व्यर्थ/ व्य्-अर्थ mf( आ)n. inoffensiveness MW.

"https://sa.wiktionary.org/w/index.php?title=व्यर्थ&oldid=504680" इत्यस्माद् प्रतिप्राप्तम्